________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
रामः पश्यत ? केन मे पूजा विनाशिता ? किं देवेन. मानवेन, रदसा, वानरेण वा ? विलोकयित्वा तं | च बध्वेहानीयतां.
अथ तस्मिन् समये कश्चिविद्याधरो रावणं विझपयति, राजन् ! माहिष्मतीनाम्नी नगरी. तस्यां सहस्रांशुनामा राजास्ति, सहस्रकिरणैरिख सहस्रशो नृपैः सेव्यमानः स महानुजो रेवायां सेतुबंध कृत्वा तत्र सहस्रशो राझीपरिवृतस्ताभी राझीनिः सह जलकेलिं करोति, तेन तत्र यथेप्सितं रंवा जलं सेतुबंधान्मुक्तमस्ति, तेन च जलेन हे स्वामिंस्तव पूजा प्लावितास्ति, पश्यतां चैतानि तत्स्त्री. णां निर्मात्यानि. इति तद्विद्याधरवचनं श्रुत्वा रुष्टो रावणो निजरादासनटांस्तत्र प्रेषीत्, ते सदसघटा अपि तत्र गत्वा संग्राम चक्रिरे, तैश्च सहस्रांशुनृपसैन्यं भगं, तदा सहस्रांशुराडधिज्यं धनुः कृ. त्वा धावितो रादसान हक्कयामास, ततो नष्टा रादसाः, तावता रावणोऽपि तत्रागात्, तयोः परस्परं द्वंयुकंलग, यतः-द्वावप्यमर्पणौ हाव-प्यूर्जितौ हावपि स्थिरौ ॥ विविधैरायुधैर्युर्छ । विदधानौ चिराय तौ ॥१॥ दोर्यिणाविजय्यं तं । ज्ञात्वा जग्राह रावणः ॥ विद्यया मोहयित्वेन-मिव | माहिष्मतीपतिं ॥२॥ ततो रावणस्तं बध्वा स्वस्कंधावारेऽनयत. अन म हृष्टमना यावत्सनायामु
For Private And Personal Use Only