________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
३६१
राम- निनी ॥ प्रात्रज नाथ पश्चाच । पश्चात्तापो ममात्यन्त ॥५॥ . न तथा हे स्वामिन्नेताः सानुरागा विद्याधर्यस्तव पाणिग्रहणं कर्तुकामा विझपयंति यथा स्वामिन
स्माकं पाणिग्रहणं कुरु ? अहमपि च तवादेशात्तपस्यां त्यजामि. एवं यावत्सीता प्रोचे तावता वि. द्याधर्यः स्मरोजीवनभेषजमेवंविधं विविधं संगीतं चक्रुः, परं श्रीराममुनिस्तैः सोतेंद्रवचनैस्तेन च संगीतकेन वसंतेन च ध्यानान्न चलितः, तथा तस्य महामुनेर्मनः संयमान्न चचाल. अथ श्रीराममहामुनेः केवलानं समुत्पन्न. यथा-माघस्य शुक्लहादश्यां । तदा यामेंतिमे निशः॥ नत्पद्यत च रामर्षेः । केवलझानमुज्ज्वलं ॥१॥ रामस्य केवलझान-महिमानं सक्तिकः ॥ सीतेंडो नाकिनोऽन्ये च । विदधुर्विधिपूर्वकं ।। ५॥ दिव्यस्वर्णाबुजासीनो । दिव्यचामरराजितः ॥ दिव्या. तपत्रवान् रामो। विदधे धर्मदेशनां ॥ ३॥ यथा-देहे ऽव्ये कुटुंबे च । सर्वसंसारिणां रतिः ॥ जिने जिनमते संधे । पुनर्धर्माधिकारिणां ॥१॥ तवसंजमेण मुको । दाणे य हंति नत्तमा नोगा । देवचणेण रङ । असणमरणेण हत्तं ॥ २॥ संबुनह किं न बुन। संबोही खब्बु पेच दुल्लहा नणिया ।। जति दिणाणि अराश्न । नो सुलहं पुणरावि जीवियं ।। ३ ॥ इत्या.
For Private And Personal Use Only