________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- देवीन्निर्गीयमानयशास्तस्थौ. कदाचिन्मासांते कदाचित्पदांते एवं वित्रिचतुर्मासपर्यंते रामर्षिः पा । चरित्रं . रणकं चक्रे. कदाचित्पर्यकस्थः, कदाचित्प्रलंबभुजः, कदाचित्कटिकासनः, कदाचिदृववाहुः, कदा
चित्पादांगुष्टस्थः, कदाचित्पार्णिस्थश्चेति नानासनो ध्यानी मौनी च स दुस्तपं तपस्तेपे. एकस्मिन् दिने स श्रीराममहामुनिः पृथिव्यां विहरन कोटिशिलां ययौ, या शिला सदमणेन पूर्व विद्याधर समदं जान्यामुध्धृता, श्रीराममहामुनिस्तां शिलामध्यास्य दपकरेणिमाश्रितो निशायां प्रतिमा धरः शुक्रध्यानांतरं जे, तदावधिझानेन ज्ञात्वा सीतें चिंतयत्यहं श्रीराममहामुनिमनुकूलरुपसर्गः दापकश्रेणिवर्तिनमप्युपऽवं करोमि, ययायं महामुनिर्मम पार्श्व मित्रत्वेन भवेदिति संचिंत्य सीतें छः सीतारूपं विधाय विद्याधरकुमारिकापरिवृता श्रीराममुनिसमीपमाययौ, तत्रागत्य प्रयम वसंतर्तु विऋषितं महोद्यानं विचके, वसंतर्तुवर्णनं यथा-चूतचंपककंकेनि-पामलाबकुलादयः ॥ दधुः सद्योपि पुष्पाणि । नव्यास्त्राणि मनोनुवः ॥ १॥ चुकूजकोकिलकुलं । ववी च मलयानिलः । रणंतो जमरा बेमुः । कुसुमामोदमोदिनः ॥२॥ सीतारूपं च सीतेंद्रो। विकृत्य स्त्रीजनानपि ।। ऊचे प्रिय प्रिया तेऽस्मि । सीतेह समुपस्थिता ॥ ३॥ रक्तं त्यक्त्वा तदानीं त्वा-महं पंडितमा.
For Private And Personal Use Only