________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
राम- सौमित्ररार्थ स्थिताः संति.
चरित्रं
एते सर्वेऽपि काकुस्थं मध्ये कृत्वा स्थिताः संति, एवं ते सर्वेऽपि युद्धसद्धाः संनाः सपरिकराः ससैन्याश्च रामलक्षणौ परिवेष्ट्य स्थिताः संति तस्मिन् समये केनचिद्रसा गत्वा सीताग्रे २५० प्रोक्तं जो सीते! रावणेन शक्तिप्रहारेण लक्षणो हतः, तरिहपीडितो रामोऽपि मरिष्यति तत्
श्रुत्वा सीता मूर्तया पृथ्व्यां पपात लतेव पवनाहता त्रिजटाप्रभृतिविद्याधरी जिः शीतलांनोनिः संसिक्ता लब्धचेतना सीतोछाय करुणस्वरमेवं विललाप. हा वत्सल हा लक्ष्मण हा देवर ! त्वमात्मसहोदरमेकाकिनं मुक्त्वा कथं गतोऽसि ? तव विरहेण तवाग्रजो मुहूर्तमपि स्थातुं न दमः, यहं च मंदस्मि, मां दुर्दैवदूषितां यतो मदर्थं स्वामिदेवरयोरीहक्कष्टं समागतं. हे वसुंधरे ! त्वं हि धा जव ? यथा तवोदरेऽहं प्रवेशं करोमि हे हृदय ! त्वमपि द्विधा नव ? यथेदृशं वाक्यं न शृणो मि, एवं करुणं रुदंती सीतांप्रति काचिद्रादसी कृपावत्यवलोकिन्या विद्ययावलोक्यैवं कथयति. हे सुंदरि सीते! तव देवरः प्रज्ञातेऽतांगो नविष्यति, तथा रामलक्ष्मणावत्रागत्य त्वामेवानंदयिष्यतः. तत् श्रुत्वा सीता स्वचित्ता जाता.
For Private And Personal Use Only