________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम ॥१॥ रे रे सुग्रीवहनूम-झामंडलनलांगदाः ॥ विराधाद्याश्च सर्वेदि । यात स्वौकसि संप्रति ।।
॥ ॥ अथ संग्रामेण किं? संग्राम विना सैन्येन किं? लक्ष्मणेन विना जीवितेन किं? याः
किं जातं ? देवेन किं कृतं? एवं कथयन् स भृशं रोदितिस्म, यथा-स्थाने स्थाने कलत्राणि । २५७
मित्राणि च पदे पदे ॥ तं देशं नैव पश्यामि । यत्र जाता सहोदरः ॥ १ ॥ न मे दुख हुना सी. ता । न पुःखं लदमणो मृतः ॥ एतदेव महद्दुःखं । यन्न राज्ये विभीषणः ॥ ५॥ एवं श्रीराम विलपंतं वीदय विभीषणो बनाये हे राजेंड! त्वं कातरवत्किं रोदिपि? धैर्य निधेहि ? लक्ष्मणस्य प्रतीकाराय च सर्वथा प्रयत? यतः शक्त्या हतः पुमान यामिनी यावजीवति, विनार्या च मरणं प्राप्नोति, अतो यावद्विजावरी न विनाति तावद्यत्नो विधीयते. यामेति राघवेणोक्ते । सुग्रीवाद्या स्तु विद्यया ॥ सप्तवमांश्चतुर्दारान् । राघवपरितो व्यधुः ।। १ ॥ पूर्वहारे सुग्रीवो हनूमांस्तारकुंदो द. धिमुखो गवादो गवयश्चैते लक्ष्मणरदार्थ स्थिताः संति. दक्षिणहारे गामंडलो विराधो गजो नुव नजिन्नलो मंदो चिनीषणश्चैते लक्ष्मणरदार्थ स्थिताः. पश्चिमहारे नीलसमरशीलदुर्धरमन्मयजयविजयसंनवाश्चैते सौमित्रिरदार्थ स्थिताः संति. नुत्तरबारे अंगदकूर्मागविहंगमसुषेणचंऽरश्मयश्चैते
For Private And Personal Use Only