________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandini
रामगवणरथं कणशो व्यधात्, पुना रावणोऽन्यं रथमारुरोह, क्त्वा नत्वा रथानेवं । पंचवारान दशाचरित्रं
ननं ॥ काकुस्थो विरथीचके । जगदद्वैतपौरुषः ॥२॥ दशास्योऽचिंतयञ्चैत्र । व्रातृस्नेहादयं स्वयं॥
मरिष्यत्येव तत्किं मे । योधितेनामुनाधुना ॥ ३ ॥ दशग्रीवो विमृश्यैवं । ययौ लंकापुरी पुतं ।। १६
अस्तं जगाम च खी। रामशोकादिवातुरः ॥ ४ ॥ समेऽथ रावणे समो। निवृत्त्येयाय लक्ष्मणं ।। तं च दृष्ट्वा निपतितं । पपात नुवि मूर्बिनः ॥५॥ सुग्रीवचिनीषणादिनिश्चंदनादिनानिषिक्तः प. लाजितश्च लब्धसंझो रामो रुदन्नेवं जगाद, हे वत्स! तव किं बाधते ? अहि? किं तृष्णीस्थितोऽसि ? यदि वक्तुं न शक्तस्तर्हि संझया समाख्याहि ? तवाग्रज च प्रीणय वाक्यदानेन ? हे बांध. व! तवाग्रे जीवन रावणोऽगादिति लङावशाकिं त्वं न जापसे? यत्तवेप्सितं ताषयव? इति कथयन् व्रातृस्नेहवशंगतो रामो रावणं तर्जयन धनुरास्फाव्य तस्थौ, तदा कपीश्वरो विनयपूर्वकमुवा. वहे स्वामिन् ! स निशाचरो लक्ष्मणं गाढप्रहारं कृत्वा लंकां गतस्तावत्, अतस्त्वं धैर्यमाधेहि? किंचित्सौमित्रिजागरणोपायं च चिंतय ? तन्निशम्य राम एवं जगाद, यया
नूयो रामो जगादेवं । हृता जार्या हतोऽनुजः ॥ तिष्टत्यद्यापि रामोऽयं । शतधा न विदीर्यते
For Private And Personal Use Only