________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम मधुदेहस्योपरिष्टात्तद्दिमानवासिसुराः पुष्पवृष्टिं व्यधुः, मधुदेवो जयस्वित्याघोषणां सुराश्चक्रुः, देवता चरित्रं
रूपं तच्खं च पुनश्चमरेंद्रांतिके गतं, गत्वा च शूलाधिष्टायिकेन देवेनोक्तं मधुराजा शवघ्नेन बलं कृत्वा मारितः. ततः स्वमित्रमधुवधामर्षाचमरेंद्रः स्वयं शत्रुघ्नमारणाय प्रचचाल, तदा वेणुदारिणा तार्यस्वामिना पृष्टं जो चमरेंासुर! त्वं क यास्यसि ? चमरेंजेणोक्तं मधुमित्रहतारं शत्रुघ्नं मथुरास्थितंप्रति यास्यामि, वेणुदार्यवदो चमरें! धरणेदादावणेन प्राप्तामोघविजयानाम्नी शक्तिः पुण्यप्रकृष्टेन सौमित्रिणा निर्जिता, रावणोऽपि च हतः, तदने पत्तिमात्रः स मधुः कियान् ? लक्ष्मणादे. शाच शत्रुघ्नः समरे मधुमवधीत्, चमर नवाच स्वामिन् ! सौमित्रिणा या शक्तिर्जिता तत्कन्यावि. शब्याप्रजावेण, सा तु सांप्रतं परिणीता, तस्याः प्रमावश्चाधुना गतः, अतः शत्रुघ्नं हतुं यास्यामि, मम मित्रघातकं च घातयिष्यामीत्युक्त्वा चमरेंद्रो रोषारुणलोचनः शत्रुघ्नविषयं ययौ. तत्र सर्वलो. कान सर्व राज्यं च सुस्थितं वीक्ष्य तेन चिंतितं, अहो मम मित्रं मधुं हत्वा सर्वेऽपि सुखमनुवंति, अतः पूर्वमस्य शत्रुघ्नस्य प्रजां पीडयामि, पश्चाच शत्रुघ्नं पीडयिष्ये इति बुट्या तेन पापिना चमरें हेण देवेन शत्रुघ्नराज्ये प्रजासु विविधा व्याधयः कृताः, तदा शत्रुघ्नस्य राज्ञः कुलदेवतया प्रोक्तं
For Private And Personal Use Only