________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम मथुरासमीपे यमुनानदीतटे स स्वबलं न्यस्थात् तदा गर्वान्वितेन मधुनृपेणैवं न ज्ञातं यदयं म चरित्रं मोपर्यागतः, किंतु स्वेच्छया कुत्रविद्याति, इति विचार्य मधुराजा स्वेच्छया मथुरापूर्वस्थिते कुबेरोद्याजयंत्या पट्टया सार्धं क्रीडापरो वर्तते शत्रुमेन पूर्वे वानराः प्रेषिताः तैश्च तत्स्वरूपं शत्रुघ्ना६योक्तं यथा मधुनरेंडो वनमध्ये जयंत्या पट्टदेव्या समं क्रीडतीति तथा शूलं च तस्यास्त्रागारे वर्तते तत् श्रुत्वा छतज्ञः शत्रुघ्नो रात्रौ मथुरायां प्राविशत् स्वकीयवलैश्च मधुं तत्रैव रुरोध. ततः शत्रुघ्नों मधुपुत्रं लवणरणं संग्रामे जघान पुत्रवधोदतं श्रुत्वा वृद्धोऽपि स मधुराट् क्रुद्धो धावितः, धनुरास्फाब्य च तेन दशरथपुत्रेण सह स युयुधे, यथा-- अन्योन्यमस्त्रैरस्त्राणि । बिंदानौ तावुना वपि ॥ शस्त्रशस्त्र प्रचक्राते । चिरं देवासुराविव ॥ १ ॥ धनुः समुझावत चाग्निमुख्यांश्च शिलीमुखान् ॥ सौमित्रिदत्तानस्माप-तुर्यो दशरथात्मजः ॥ २ ॥ ततश्चोपवने गत्वा - धिज्यं कृत्वा ॥ जघान मधुं वीरं । शार्दूलमिव लुब्धकः ॥ ३ ॥ तद्राणघानविधुरो | मधुरेवमचिं तयत् ॥ शूलं पाणौ न मेऽभ्यागा-तदतो लक्षणानुजः ॥ ४ ॥ इति चिंतयित्वा जावचारित्रं प्र तिपद्यानशनं विधाय नमस्कारपरायणो मधुराम मृत्वा सनत्कुमारे देवलोके महर्द्धिको देवोऽनूत
For Private And Personal Use Only.