________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम गरे कपिलनाम्नो विप्रस्य सावित्र्यां पत्न्यां विनोदरमणनामानौ द्दौ युग्मिनौ पुत्रौ जातौ, एकस्मि चरन् समये रमणो वेदमध्येतुं देशांतरं गतः, स वेदशास्त्रं पठित्वा प्रजाते स्वगृहंप्रति यस्म
ध्यात्वा राजगृहनगराद्वहिरेकस्मिन यक्षमंदिरे सुखेन सुप्तः, तदा विनोदार्या शाखानाम्नी तन्नगर २२ वासिदत्तेन ब्राह्मणेन समं कृतसंके तैकाकिनी निशायां तस्मिन्नेव यमंदिरे समागात्, तदनु वि. नोदोऽपि तत्रागात् दृष्ट्वा च तत्र स्वनार्या तेन चिंतितं पश्यामि यदेषा किं करोतीति तावत्तया दत्तबुद्ध्या स रमण नापितः, रमणोऽपि तृतिस्तया सह रेमे तत्पतिना विनोदेन खझेन रमणो हतः शाखयापि रमणबुद्ध्या विनोदो निजपतिर्मारितः, एवं तौ दावपि मृत्वा नरके गतौ, चि. कालं च संसार भ्रांत्वा यत्रोत्पन्नौ तदाह
विनोद राजगृहे नगरे व्यवहारिसुतो धननामा जातः, रमणोऽपि बहून् वान् वा धनपया लक्ष्मी नाम्न्याः पुत्रो जातो जूषलनामा, एवं तावुजावपि पितृपुत्रत्वेनोत्पन्नो क्रमेण वर्धमानः सषणो धनेन पित्रा द्वात्रिंशद्दिव्यकन्यका एकस्मिन् दिने परिणायितः स च तानिः पत्नीजि समं क्रीडन स्वगृहमूर्ध्नि सुखमनुवन्नास्ते तत्र निशायारतूर्ये यामे श्रीधरस्य महामुनेः केवलज्ञा
For Private And Personal Use Only