________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम नमुत्पेदे, सुरैश्च केवलमहिमा विदधे. तदा स नृषणानिधो धनपुत्रो जातधर्मपरिणामः स्वगृहाउ
त्तीर्य तं केवलिनं मुनि वंदितुमचालीत. मार्गे गडन् सर्पण दष्टो मृत्वा देवलोके देवो जातः. त.
तश्युत्वात्र जंबूहीपे पूर्वमहाविदेहे रत्नपुरे नगरेऽचलनामा चक्री, हरिणीनाम्नी तस्य राझी, तस्याः शा३
कुदौ सुतत्वेनोदपद्यत. क्रमेण जातस्य तस्य प्रियदर्शन इति नाम दत्तं. ततो वृद्धि प्राप्तोऽसौ ध. मतत्परः प्रव्रजितुकाम आसीत, परं पित्राचलचक्रिणा स त्रीणि कन्यासहस्राणि परिणायितः, ता निः सह स वैषयिक सुख भेजे, परं गृहवासेऽपि स तपसिलीनोऽनेकानि तपांसि विदधाति, य. थैकावलिकनकावलिश्रेणिप्रतरघनमुक्तावव्यांबिलवर्धमानेत्याद्यनेकतपांसि तप्यमानस्य तस्य चतुःष. ष्टिमहस्राणि वर्षाणि जातानि. एवं श्रावकवतस्थोऽपि स धर्म समाराध्य मृत्वा च ब्रह्मदेवलोके सु. रोजवत. धनोऽपि मृत्वा संसार भ्रांत्वा पोतनगरे शकुनिनाम्नो विप्रस्यानिमुखा स्त्री. तयोः पुत्रो मृदुमतिनामा जातः. स च दुर्विनीतत्वात्पित्रा गृहानिर्वासितः क्रमेण धूर्ता जातः, यूतक्रीडायां च क्रीमन् स केनाविन जीयते, 'यूतेन रममाणश्च स वृयिष्टं धनमुपार्जयत, वसंतसेनया वेश्यया साधनोगान मुंजानोऽसौ मायां करोति. अंते स श्रामण्यं गृहीत्वा ब्रह्मलोके सुरोऽनवत्. ततश्यु
For Private And Personal Use Only