________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-त्वा पूर्वनवकृतमायादोषतो वैताब्यपर्वते सुवनालंकारनामायं श्वेतन जातिकः कुंजरो जातः. प्रिय. चरित्रं
दर्शनजीवोऽपि । ब्रह्मलोकात्परिच्युतः ॥ बव नवतो जाता । नरतोऽयं महानुजः ॥ १॥ जरता
दोकनादस्य गजस्य जातिस्मृतिरूपन्ना, तेन स गतमदो जज्ञे. इति पूर्वजवान श्रुत्वा ततोऽप्यधि श
के विरक्तो जातो जरतो राजसहस्रेण सहितो व्रतं गृहीत्वा संयमं च प्रपायोत्पन्न केवलो मोदमियाय. ते सहस्रराजानोऽपि चिरं व्रतं पालयित्वा नानालब्धिमंतश्च नृत्वा केवलझानं लब्ध्वा शिवपदमासदन. भुवनालंकारगजोऽपि संस्मृतजातिस्मरणो वैराग्याविविधतपो विधाय प्रपन्नानशनो मृ त्वा पुनर्ब्रह्मलोके सुरोजवत. व्रतं जरतमातापि। कैकेयी समुपाददे ॥ पालयित्वा निःकलंकं । प्रपेदे पदमव्ययं ॥ १ ॥ इति जस्तनुबनालंकारयोः पूर्वनवकथानकं ।।
अथ भरतेऽपि प्रव्रजिते भूचरखेचरराजानो भक्तितोनिकाय राममर्थयांचक्रिरे, रामेणोक्तमयं मद्धांधवो लक्ष्मणो वासुदेवो राज्याभिषेकेऽतिषिच्यतां. ततस्ते राजानो लक्ष्मणं वासुदेवं रा. ज्येऽभ्यषिंचंत, तथा बलदेवाभिषेकं रामस्यान्यषिंचंत. एवं तौ हावपि राज्यं कुर्वाणौ सुखेनास्तां. राज्यप्रदानसमये चाकाशे दे वैराघोषणा चक्रे, यथा जयेताममू अष्टमौ बखदेववासुदेवौ बलवंतौ ।
For Private And Personal Use Only