________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम- होऽगवत् , क्रमेण च राज्यं करोति, एवं च राज्यं कुर्वाणस्य तस्य राज्ञः कालो याति. क्रमेण त.
स्य कुलंकरराझो राशी श्रीदामा श्रुतिरतिपुरोधसा सह जोगासक्तासीत् , तत्स्वरूपं किंचिद्राझा झा
तं, पुरोधसापि चिंतितमहमन्यायं कुर्वन् राझा झातः, तर्हि न झायते राजा मां किं करिष्यति? अ. शए?
तो राजानं मारयामि, ति विचिंत्य तेन सा श्रीदामा राझी जाषिता यदावयोः स्वरूपं राज्ञा झा. तं, श्रतो यावदाजावां न हंति तावत्त्वं राझो विषं देहि? तत्पुरोहितवचनं निशम्य तयापि पापि. न्या श्रीदामाराझ्या राज्ञे विष दत्तं, तेन विषेण कुलंकरो राजा मृतः, धिक्स्त्रीणां निर्दयत्वं. अहो तासामसमीक्षितिकारित्वं! यतः—विश्वसेन्न हि सर्पस्य । खापाणेर्न विश्वसेत् ॥ स्त्रियश्च चलचि. ताया। नृपस्याविन विश्वसेत् ॥ १॥ कवयः किं न पश्यति । किं न जानंति योगिनः ॥ मद्यपाः किं न जल्पंति । किं न कुर्वति योषितः ॥२॥
श्तश्च स श्रुतिरतिपुरोहितोऽपि तस्मिन्नेव दिने विद्युत्पातेन मृतः, एवं तावुनावप्येकस्मिन दिने मृत्वा नरकं गतो. आयुःपर्यते ननावपि नरकाऽधृत्य चिरं नवं जेमतुः. एवं तिर्यग्योनिषु नरकेषु नानायोनिषु च ब्रांत्वाऽकामनिर्जरया कर्माणि क्षिप्त्वा यत्र तावुत्पन्नौ तदाह-राजगृहे न
For Private And Personal Use Only