________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Sun Kailassagarsur Gyanmandir
राम- ए पृष्टो भरतनुवनालंकारगजयोः पूर्वनवानाह, नो रामचंद्र ! श्रृयतां ? पूर्व ऋषनदेवेन सार्ध च. चरित्रं
त्वारः सहस्रा राजानः प्रावजन्, ते तु स्वामिनि ऋषभदेवेऽनाहारे कृतमौने विहारिणि निर्विमा जझिरे. थाहारमलब्धमानास्ते सर्वेऽपि वनमध्ये तापसा जाताः तेषु चतुःसहस्रतापसेषु प्रह्लादसु. प्रनतापसयोहौ पुत्री चंद्रोदयसूरोदयनामानौ, तयोर्मध्ये चंडोदयो नवं ब्रांत्वा गजपुरे नगरे हरि मितराझश्चंलेखायां भार्यायां कुलंकरनामा पुत्रो जातः. सूरोदयोऽपि तत्रैव नगरे विप्रकुने विश्व तेर्दिजन्मनोऽनिकुंडायां नार्यायां श्रुतिरतिर्नामा पुत्रो जातः.
क्रमेण स कुलंकरो राजा जातः, स चैकस्मिन् दिने तापसाश्रमं गतः. तत्र तापसाश्रमेऽवधि झानी अभिनंदननामा मुनिः समागतः, तेन मुनिना च काष्टमध्ये दह्यमानः पन्नगोऽवधिज्ञानेन दृष्टः, तदा तेन झानिना तापसाय प्रोक्तं गो तापस ! तव पंचामिसाधनं जीवदयां विना वृथव. त. इचो राझा श्रुतं. काष्टं विदार्य च पन्नगो निष्काशितः, मुनिझानेन राजा विस्मितः, वैराग्याच कु. लंकरो राजा दीदासोऽनुत्, तावता पूर्वनवमित्रेण विप्रेण श्रुतिरतिनाम्ना पुरोहितेन स निषि. 5ः, स्वामिन् वृछावस्थायां दीदा गृह्यते, इत्यायुक्त्वा स निवारितः, राजापि तद्विरा जमदीदोत्सा
For Private And Personal Use Only