________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम त्वं किंनाषसे ? राज्यं कुरु ? त्वयानाहूता वयमलागताः, पुनस्त्वं राज्यं त्यजन् योऽस्माकं विरहः ।
व्यथां किं दत्से, वत्स! तत्तिष्ट पूर्ववत् ? ममाझां च कुरु ? श्याग्रहपरं रामं झात्वा नत्वा च यावत्
सोऽचलत्तावत्सौमित्रिणोडाय पाणिनाधारि, इतश्च भरतं व्रताय यांतं कृतनिश्चयं ज्ञात्वा सीताविश शन
व्याद्या रामलक्ष्मणपल्यो वैराग्यं विस्मारयितुकामा भरतस्य जलक्रीडाविनोदार्थमर्थयांचक्रिरे, ता. सामाग्रहेण भरतः सांतःपुरो विरक्तोऽपि मुहूर्तमेकं क्रीडारसि चिक्रीम, जलक्रीमां कृत्वा जलाच निर्गत्य भरतः क्रीडासरस्तीरे यावदस्थाडाजहंसवत्तावत्स्तंगमुन्मूख्य सुवनालंकारो हस्ती तवाययौ, मदांधोऽपि स हस्ती नरतं दृष्ट्वाऽमदोऽभूत्, भरतोऽपि भुवनालंकारं गजें दृष्ट्वा परमां मुदमवाप, तदा रामसौमित्री नपऽवकारिणं गजेंद्रं झात्वा तं सामंतैर्बधयामासतुः, रामाझया हस्तिपकैः सामतैश्च संन्य स नुवनालंकारो गजेंऽ सालानस्तंभे बकः. तश्चायोध्यायां देशषणकुखषणना मानौ मुनी थागतो. तो चोद्याने समवसृतौ श्रुत्वा रामलदमणाया जातरोऽपराजितासुमित्राद्या मा तरश्च सपरिबदा वंदितुं प्रययुः. तो साधू वंदित्वा देशनां च श्रुत्वा श्रीरामो मुनिं पप्रब, जो मुने! नुवनालंकारो नाम मम करी जरतेक्षणात्कथममदोऽजनि, एवं देश वृषणो नाम केवलिमुनी रामे )
For Private And Personal Use Only