________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsur Gyanmandir
चरित्र
राम- पापि तस्मै सर्वः वृत्तांतः कथितः, तदा सदमणः प्राह नो बांधव ! चिंता मा विधेहि? केनापि पा- |
पिना सीताहरणकृते सिंहनादो विहितः, तेन सिंहनादेन च त्वां मोहयित्वा तेन सीता हुता, पु. नर्सदमण नवाच, हे श्रीराम! तद्यहं तवानुजो यदि तस्य प्राणैः सह जानकीमाहरिष्यामि, परमेष विराधः खपैतृके पाताललंकाराज्ये स्थाप्यो यतः खरदूषणसंग्रामे मयेति प्रतिपन्नं वर्तते. रामेणोक्तं नो विराध! मयापि तव पाताललंकाराज्यं दत्तं, त्वं निश्चिंतो नव ? ततः स विराधः सीताप्रवृत्ति मानेतुं विद्याधरनटान निजसेवकान प्राहिणोत्, ते विराधसेवकाः दूरं दुरं भ्रांत्वा पश्चात्समाजग्मुः, परं सीताप्रवृत्तिं न प्रापुः, तदा विराधेनागत्य रामचंद्राय विज्ञप्तं स्वामिन् मत्सेवकैदरं गत्वा विलो. कितं, परं वापि सीताप्रवृत्तिन लब्धा, तत श्रुत्वा मूर्बितो रामः, पुनलब्धचैतन्यो सदमणंप्रति बना षे-कोऽहं वत्स स एष आर्य नगवानार्यः स को राघवः । के यूयं बत नाथ पूज्यपदयोर्दासोsस्म्यहं सदमणः ॥ कांतारे किमिहास्महे ननु विनो देवी गता कुत्रचित् । का देवी जनकाधिराजतनया हा जानकि कासि हा ॥१॥ साधु साधु च यत्पृथ्वी-जारो नारोपितो मयि ॥ कलत्र स्यापि न लाता । स्यां कथं रक्षिता दितेः ॥॥ याख्यास्वेति खा स्वर्ग । पितुर्दशरथस्य मे
For Private And Personal Use Only