________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१०३
रामः मरणांतिकोपसर्गो नविष्यति, पुनः स्कंदकाचार्येणोक्तं स्वामिन्नाराधको विराधको वा नविष्यामि ? जनस्वामिनोक्तं त्वां विनान्ये सर्वेऽप्याराधका नविष्यति. स्कंदकेनोक्तं मयि विराधकेऽन्ये आराधका
नवंतु, मम त्वेतावतैवालं, अहो! पूर्वोपार्जितं केनापि लंघयितुं न शक्यं, यतः-यस्मिन् देशे य. दा काले । यन्मुहर्ते च यद्दिने । हानिर्व्यिशो लानो । नवेत्तत्रैव नान्यथा ॥१॥ स्कंदकाचार्यः स्वामिनं पृष्ट्वा स्वामिना नानुझातो न निषिश्च पंचशतमुनियुतः क्रमेण गबन कुंभकारक टकं नगरमासादयामास, तत्र च स पूर्ववने समवसृतः, नद्यानपानकेन वर्धापितः सपरिकरो राजा तद्वंदनाय निर्गतः, गुरुं वंदित्वा पुरो निषणो राजा देशनां शृणोति, यथा-धर्मो जगतः सारः । सर्वसुखानां प्रधानहेतुत्वात् ।। तस्योत्पत्तिर्मनुजाः । सारं तेनैव मानुष्यं ॥ १॥ नो नविका एवंवि धं मानुष्यमवाप्य धर्मे यत्नो विधेयः
इत्यादिदेशनां श्रुत्वा नृपराझीष्टिसेनापत्यादिलोकाः स्वस्थानं गताः, एवं तत्र दिनानि यां. तिस्म. अयैकदा स्कंदकाचार्य दृष्ट्वा क्रूरकर्मा पालकस्तं पूर्वपरानव संस्मरन्नुपायं कर्तुं प्रवृत्तः, अ. । हो विरोधो दुःखकारणं, यतः-विरोधो नैव कर्तव्यः । सादरेन्यो विशेषतः ॥ त एव विपरीताः
For Private And Personal Use Only