________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम-| स्यू । रादसा एव केवलं ॥ १ ॥ ततः स पालको रादासप्रायोंतःकोपनो दक्षिणोद्याने पंचशतसुन । चरित्रं
टयोग्यानि शस्त्राणि नुमौ न्यखातयत. ततः स पालकः साधुसमीपे गत्वा तानेवमवादीत, हे स्वा
मिन्नत्र वने राजा क्रीडार्थ समागमिष्यति, अतो यूयं दक्षिणवने समवसरतेत्युक्त्वा तान वनांतरं १०४
नीत्वा स स्वस्थानं गतः, अहो! दुर्जनचेष्टितं, यतः-परखंड खंम्हालाहल । विसहरखंम खंड दावानल ।। चार खंड मेली समजाया। दुर्जनपुरुष घड्या विहिराया ॥१॥ अय तेन पापिना पालकेन विजने गत्वा रहसि राझोऽग्रे विझतं स्वामिन्नेष स्कंदको जमवतपरिणामः शिष्यसुन्नटैः प. रिवृतस्तव राज्यं गृहीतुं समागतोऽस्ति, मुनिवेषधरोऽप्येष पाखंडी सहस्रयोविधिः पुंजिः परिवृतः स्व.
पपरिवारपरिवृतं भवंतं हत्वा तव राज्यं गृहीष्यति, एतैर्मुनिवेषसुन्नटैः खानि शस्त्राणि नुमौ दि. सानि संति.
श्युक्त्वा तेन पापिना पूर्वदिप्तानि शस्त्राणि राज्ञे दर्शितानि, तानि दृष्ट्वा राजा परं विषादं प्राप्तः, अविचार्य च पालकमादिदेश नो पालक! यत्तव रोचते तत्कुरु ? अस्योचितं कर्तुं त्वमेव जानासि, यो योऽहं न पृष्टव्यः, राज्ञेत्युक्ते पालकः पापात्मा शीघं गत्वा नैरवयंत्रमकारयत्, य
For Private And Personal Use Only