________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्र
१०५
राम था-इत्युक्तः पालकः शीघू । गत्वा यंत्रमकारयत् ।। स्कंदकस्याग्रतः साधू-नेकैकं च न्यपीलया |
त् ॥ १॥ निष्पीव्यमाना नेत्राश्रु-देशनापूर्वकं स्वयं ॥ अकारयत्स्कंदकोऽपि । सम्यगाराधनावि. धिं ॥ ५॥ नपयंत्रं शिशौ नीते । परिवारांतिमे मुनौ । कारुण्यात्स्कंदकाचार्य । इत्यनापत पालकं॥३॥ यादौ पालय मामेव । कुरुष्व तहचो मम ॥ बालं मुनिं न पश्यामि । पीव्यमानं यथा ह्यमुं॥४॥ तत्पीडापीमितं ज्ञात्वा । स्कंदकं पालकोऽपि हि ॥ तमेव बालकमुनिं । तत्पीमार्थमपीलयत् ॥ ५॥ नत्पन्नकेवलाः सर्वे-ऽप्यवापुः पदमव्ययं ।। प्रत्याख्याय स्कंदकस्तु । निदानमिति निर्ममे ॥ ६॥ दंडकस्य पालकस्य । तथा तत्कुलराष्ट्रयोः॥ व्यापादनाय न्यासं । तपसोऽ. स्य फलं यदि ॥ ७ ॥ एवं कृतनिदानः स्कंदको मुनिस्तेन पालकेन पापिना पीलितस्तख्यानपरो वहिकुमारो देवोऽनृत.
श्तश्च स्कंदकनगिनी पुरंदरयशया दत्तं रत्नकंबलतंतुजं रजोहरणं रुधिरेणाप्तं शकुनिकाहर. त्, तऽजोहरणं दोर्दमबुद्ध्या तया गृहीत्वा पुरंदरयशादेव्या अंगणे पातितं, तद् दृष्ट्वा पुरंदरयशा | बाढस्वरेण पूत्करोतिस्म, हा हा दैवेन किमिदं कृतं! मम बांधवरजोहरणमिदं दृश्यते, नूनं केनापि ,
For Private And Personal Use Only