________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राम-| पराजितः सन्नवमचिंतयत् , संग्रामे नमोऽहमिंद्रस्य कथमास्यं दर्शयिष्ये? यतः-सरसो नष्टपद्मस्य
। नमदंतस्य दंतिनः ॥ शाखिनश्छिन्नशाखस्या-खंकारस्य च निर्मणः ॥१॥ नष्टज्योत्स्नस्य श. | शिन-स्तोयदस्य गतांजसः ॥ परैश्च जनमानस्य । मानिनो धिगवस्थितिं ॥॥ तदलं मम रा. ज्येना-नेकानर्थप्रदायिना ॥ नपादास्ये परिव्रज्यां । हारं निर्वाणवेश्मनः ॥ ३ ॥ इति निर्विष्णचित्तः पुनवैश्रवणश्चिंतयति, कुंभकर्णचिन्नीषणौ मम बांधवी, रावणोऽपि मम बंधुर्येन मे वैराग्यमु. त्पादितं, एवं ध्यात्वा शस्त्रादिकमागरणालंकारादि च त्यक्त्वा तत्वनिष्टः स स्वयमेव परिवज्यामुपाददे. ततः स तं साधुं नत्वा रावणो रचितांजलिरेवमुवाच, नो महानाग! नो भ्रातस्त्वं राज्यं कु. रु? एवं रावणे प्रोच्यमानेऽपि वैश्रवणः प्रतिमास्थितः किंचिन्नोचे, यतः स शिवंगम्यासीत्. एवं वि. धं तं निरीहं वैश्रवणं साधु झात्वा दमयित्वा तत्पादौ च प्रणम्य वैश्रवणसत्कं पुष्पक विमानं ला. त्वा रावणो खंकाराज्यं गृहीत्वा सपरिवारः सुखेनास्थात्,
अथैकस्मिन् दिने रावणः पुष्पकविमानारूढो ब्रातृभिः परिवृतः सम्मेतशिखरयानां कृत्वा तत्रा. ईत्पतिमां च नत्वा महास्तोत्रेण स्तुत्वा नाट्यं कृत्वा मुदितमनाः सम्मेनरीवादवानरन् कोलाहलं
For Private And Personal Use Only