________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
रामः श्रुत्वा स्वसेवकान् पृडतिस्म, ततः प्रतिहार ऊचे राजन् ! बनाकश्चिस्तिरलमत्रागात्. स च सप्त. चरित्रं हस्तोन्नतो नवहस्तायतः पिंगलनेत्रः श्वेतवर्ण नन्नतकुंजयभासुरः सुस्वरः सप्तांगप्रतिष्टितश्चास्ति.
तत् श्रुत्वा रावणस्तं हस्तिनं वशीकृत्य तदुपर्यारोहत्. ततस्तेन तं सुलक्षणं विझाय तस्य सुवनालं. कार इति नाम दत्तं, तत्रारूढश्च रावण ऐरावणारूढ इंद्र व शुशुभे. तश्च घातजर्जरः पवनवेगनामा कश्चिविद्याधरः समागत्य रावणं व्यजिझपत् , नो देव ! पाताललंकागतकिष्किंधिनृपनंदनी किष्किंधाराजधानीस्थितावादित्यरजाऋदारजानामानौ यमेन युध्ध्वा हावपि ती व्रातरौ बझौ, कारा यां दिप्ती, नरकावस्थां च पापितो, तौ च क्रमायातौ तव सेवको स्तः, अतो नो स्वामिस्त्वं तौ कारागृहान्मोचय ? तयोर्यः पराभवः स तवैव परानवः. रावण नवाच जो पवनवेग! येन मम से. वको कारागृहे दिप्तौ तस्याहं तत्फलं दर्शयिष्यामि, इत्युक्त्वा पुष्पक विमानारूढो विद्याधरचमूपरिव. तो रावणो यमदिक्पालपालितां किष्किंधापुरी गतः, तत्र यमस्यातिदारुणांस्त्रपुपानशिलास्फालनप. शुबेदादिकलितान सप्तापि नरकान क्लिश्यमानांश्च पत्तीन दृष्ट्वातीवरुष्टो दशाननस्तान परमाधार्मिकांस्त्रासयन नरकान नंजन स्वपत्तीन् मोचयामास, महान पुरुषः कस्य सौख्याय न स्यात् ? अय ते
For Private And Personal Use Only