________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम नी कन्यकां तडित्समप्रनां कुंजकर्णः परिणीतवान्. वैताव्यदक्षिणश्रेणिषणज्योतिःपुरेशितुरिसे. चरित्रं ननानो नृपस्य विषाराशीकुदिजां पंकजश्रीनाम्नी पंकजोरुलोचनां चिनीषणः परिणीतवान्. रावण
मंदोदर्योः सुखमनुनवतोदेवेंऽस्वमसूचितो देवेंऽसमतेजा इंद्र इति नाम्ना पुत्रोऽनवत्. कियत्यपि गते काले मंदोदरी राझी मेघस्वप्नसूचितं द्वितीयं नंदनं मेघवाहननामानं प्रसूतवती. अथैकस्मिन समये कुंनकर्णविनीषणौ वैश्रवणाश्रितां लंकामुपदद्रवतुः, सोऽपि वैश्रवणो दृतेन रावणपितामहं सुमालिनमित्यवोचत्, जो राजन्! वार्यतां रावणावरजी कुंभकर्णबिनीषणौ दुर्मदी स्ववीर्यगर्विती पाताललंकास्थावन्यवीर्यमजानंतो पाताललंकाकूपनेकौ खंकोपद्रवं कुर्वाणौ, एतावत्कालं मया ता. वुपेदितो, अथाहं नोपेदां करिष्ये, तत श्रुत्वा क्रुछो रावणो दृतं जगाद, थरे! एष वैश्रवणः क श्वेऽत्वं वहति? सपरिवारं तं यदि इन्मि, तदैवाहं रावणः, दूतत्वात्त्वं त्ववध्योऽसि, अतो गब स्व. स्थानं. गतो दुतो वैश्रवणाय यथोक्तं निवेदितवान्.
तत् श्रुत्वा वैश्रवणोऽपि कुपितः. अथ ससोदरो रावणः सपरिवारः ससैन्यो लंकानगर्या गतः, । वैश्रवणोऽपि लंकातः ससैन्यो निर्गत्य संग्रामं चक्रे, मिथः कृते संग्रामे रावणो जितः, वैश्रवणश्च
For Private And Personal Use Only