________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम- नायितः, तेन सह च यावता सा किंचित्पति तावदतर्कितो राजा तत्र समागात राजानमागतं चरित्रं ज्ञात्वा स्त्री चरित्रचतुरया राज्ञ्या पूत्कृतं गो गो सेवकाचौरोऽयं धनं गृहीत्वा याति तत् श्रुत्वा रा ज्ञा स चौरो ग्राहितः, राजादेशाच्च सेवकैः स चौरः शूलिकां नीतः, तावत्कल्याणमुनिना प्रतिज्ञा२०० ततोऽसौ मोचितः, सोऽपि संयमं लावा तीव्रं तपस्तप्त्वानशनेन च मृत्वा सौधर्मे देवलोके गतः. ततोऽपि च्युत्वा स मथुरापुर्वी चंद्रप्रनराः कांचनप्रचाराश्याः कुक्षावचलनामा पुत्रो जातः, चंद्रप्रनराशश्च सोऽत्यंतवलन आसीत्. अष्टपुत्राणामुपरि जातः सर्वेषां भ्रातॄणां कनिष्टः परं सकलगुणैज्येष्टत्वाद्राजा तस्मै राज्यं दातुमना वर्तते तत्स्वरूपमन्यैः पुत्रैर्ज्ञातं, ततस्तेऽष्टावपि जातरस्तमचलं व्यापादयितुमुपायान कुर्वन.
एवं तैश्चिंतितं तत्स्वरूपं केनचिन्मंत्रिणाऽचलाये निवेदितं तदाचलो मरणनीत्या गृहं मुक्त्वा राज्यं च त्यक्त्वान्यत्र गतो ग्रामांतरं नमन मार्गे गन्नेकस्मिन् दिने गरीयसा कंटकेन वामपादे वि. को मौ पतितो महता स्वरेण ऋदति, अहो विधिविलसितं ! यतः - जं चिय विदिपा लिहियं । तं चिय परिणम किं विगप्पेण ॥ इइ जाणिऊण धीरा । विहुरेवि न कायरा हुंति ॥ १ ॥
For Private And Personal Use Only