________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
१७२
राम-| रामलक्ष्मणौ छात्वा तत्दणं तत्र गत्वा नमश्चक्रे. स्तुत्वा च स्ववेश्मनि समानीय महत्या प्रतिपत्त्या चरित्रं समपूजन.
स राममपूजयत. सामान्योऽप्यतिथिः पूज्यः, किं पुनः पुरुषोत्तमः? अय रामस्ततोऽपि चलितः, तदा लदमणो महीपतिमुवाच वलमानोऽहं त्वत्सुतां परिणेष्यामि. ॥ इति शत्रुदमननृपकथानकं ॥
ततो रामलक्ष्मणौ सीतासहितौ निशांते निर्गतौ, पथि चलंतौ च सायं वंशस्थलनाम पत्तनं प्रापतुः शैलतरस्थितं. तस्मिन्नगरे लोकं जयाकुलं विलोक्य रामः कंचिन्नरं पप्रड, नो महापुरुष! अत्र ग्रामे लोको जयाकुलो दृश्यते, तद्भयस्य किं कारणं ? तत् श्रुत्वा तेन पुरुषेणोक्तं गो महा. पुरुष! तद्भयस्याद्य तृतीयो वारो जातः, अमुष्मिन पर्वते रात्री रोद्रो ध्वनिरुबलति, तद्भयाचात्रत्योऽखिलोऽपि जनो रात्रिमन्यत्र गमयति, प्रातश्च पुनरायाति, एवं च नित्यमियं कष्टस्थितिर्वतते. ततः कौतुकालदमणेन प्रेरितो रामस्तं गिरिमारुरोह. तदा तत्र पर्वते कायोत्सर्गस्थिती कुलभूषणदेशनूषणनामानौ हौ मुनीश्वरौ रामोऽपश्यत्. रामलदमणी सीतासहितौ तौ दो मुनी जत्या वं. दाते. ततो रामस्तदये गोकर्णयदार्पितां वल्लकीमवादयत, ततोऽसौ सौमित्रिसहितो हृद्यं मनोऽनीष्टं गीतं जगी, रामपत्नी सीता च तदने ननर्त. इतोऽकाऽस्तं ययी, रात्रिश्च प्रादुर्वनूव. शो विकृता
For Private And Personal Use Only