________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | नेकवेतालोऽनलप्रनानिधो देवस्तत्रागात्, मूर्त्या जयंकरोऽदृट्टहासैश्च नजः स्फोटयन स तौ महर्षोि चरित्रं पोतुं प्रावर्तत तदा तस्मै देवाय रामलक्षणो चुकोपतुः सीतां च साधूपांते मुक्त्वा तौ तं देवं निहंतुं समुत्तस्थौ तदा स देवोऽपि तयोस्तेजोऽसह्यमानो निजं स्थानं ययौ तयोः साध्वोश्च तदा १७३ | केवलज्ञानमुत्पेदे, देवैश्च तत्केवलज्ञानमहिमा विदधे.
रामेण मुनिभ्यां नत्वा पृष्टं जो मुनींद्रो ! युवयोस्तेन देवेन सह किं विरोधकारणं ? तदा तयोर्मध्यात्कुलभूषणः प्राह पद्मिन्यां नगर्यो विजयपर्वतो नाम राजा, तस्य राज्ञोऽमृतस्वरनामा दृतोऽस्ति तस्य दूतस्योपयोगानाम्नी पत्नी, तत्पुत्रावुदितमुदितनामानौ य तस्यामृतस्वरस्य वसुतिनमा विप्रो मलमासीत् स वसुनुतिविप्रो मित्रपत्योपयोगया सढ रेमे उपयोगापि तदास क्ता कथयति, हे वसु मत्पत्तिममृतस्वरं त्वं तथा मास्य यथा कोऽपि न जानाति कदा नृः पादेशात्सोऽमृतस्वरो देशांतरंप्रति चलितः, तदा स वसुनतिरपि तत्पश्चाद्गत्वा तस्य मार्गे मिलितः, पथ मार्गे गडता तेन वसुनतिविप्रेण छलं लब्ध्वा सोऽमृतस्वरो निपातितः तव व्यागत्य तेन तत्पन्यै उपयोगायै तत्स्वरूपं निवेदितं, तयोक्तं वरं कृतं, प्रथेमौ पुत्रावपि मारय ? यथा निर्मादिकं
For Private And Personal Use Only.