________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
न
राम-| मधु सुखेन गृह्यते, यावयोः संगोगरंगश्च सुखेन स्यात. तदा तेन पापिना वसुतिविप्रेण तदपि
प्रतिपन्नंधिक्कामचेष्टितं, काममोहितो हि जनः पुण्यं पापं च न विचारयति. यतः-अनुचितक
रिंभः । स्वजनविरोधो बलीयसा स्पर्धा ।। प्रमदाजनविश्वासो । मृत्युहाराणि चत्वारि ॥ १ ॥ श्र १७४ हो! पापिपुरुषाणां पापसंख्या नास्ति, यदि मेघस्य धारासंख्या भवेत् , दिवि तारासंख्या भवेत,
नृतले रेणुसंख्या भवेत् . समुझे मत्स्यसंख्या वेत, मेरुगिरौ वर्णसंख्या, मातुः स्नेहसंख्या, सर्वइस्य गुणसंख्या. उर्जनस्य दोषसंख्या, प्राकाशस्य प्रदेशसंख्या, सत्पात्रदानस्य च पुण्यसंख्या न वेत्तथापि दुराचारिणो जनस्य पापसंख्या न भवेत्. तया पापिन्या च पुत्रमारणं प्रोक्तं. तेन उष्टे न वसुभृतिमित्रेणापि च प्रतिपन्नं. परं तयोस्तदवो वसुऋतिपत्न्या श्रुतं, तया चेावशेनोदितमु दितयोराख्यातं.
नदितेन रुषा सद्यो । वसुतिनिपातितः ।। मृत्वैषोऽनलपल्ख्यां च । म्लेबः समुदपद्यत ।।१।। नदितमुदितौ च वैराग्यात्साधूपांते धर्म श्रुत्वा प्रव्रज्यामाददाते. ततस्तावुदिनमुदितौ साधू संमेते | चैत्यानि वंदितुं चलितो, क्रमेण विहरतौ च तो व्रातृसाधू तां वसुभूतिजीवम्बाधिष्टितां पल्ली स
For Private And Personal Use Only