SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir राम- नरेंद्रा अपि तेन दशरथेन सह युयुधिरे. शीघवेधी दशरयो-ऽप्येकैकमपि तऽयं ॥ अखंम्यद । खमौजा । बाखंडल वापरः ॥ १ ॥ व विद्रावयामास । सर्वानपिस नृपतीन् । नपयेमे च कै. केयी-मिव तां च जयश्रियं ॥ ॥ नवाच च नवोढां तां । राजा दशरयो जय ॥ वरं याचस्व देवि त्व-त्सारथ्येनास्मि रंजितः ॥ ३॥ कैकेय्या प्रोक्तं स्वामिन्नवसरे वरं याचिष्ये, सांप्रतं स न्यासीनवतु, तदा राझापि तस्यास्तहवः प्रतिपन्न. ततो राजा दशरयोऽसंख्यपरिवारपरिखतः केकेय्या राझ्या समं राजगृहं ययो, जनकोऽप्यात्मीयां नगरी जगाम, यद्राजानः समयझा धीमंतश्च यथातथा न तिष्टंति. अथ राजा दशरयो राझीन्निः समं रममाणस्तत्रास्थात्, विशेषेणापराजिनादेव्या पट राझ्या समं स वैषयिकं सुखं नेजे. एकस्मिन् दिने कश्चिद्देवो महर्डिकोऽपराजिताकुदाववातस्त, तस्मिन् समयेऽपराजिताराकी नि. शाशेषे चतुर्महास्वप्नानद्रादीत, दृष्ट्वा जागरिता च राज्ञे दशरयाय शशंस, दशरथोऽपि तत्स्वप्नविचारमपराजितांप्रति प्रोवाच भो राशि! तव पुत्रो भावी. अथ तत्प्रभृति सा राझी प्रसन्नदोहदा सं. पूर्णदोहदा सन्मानितदोहदा च वसुधा निधानमिव गर्न कार. क्रमेण शुभदिने शुक्रवारे शुनन For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy