SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ Sho Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsur Gyanmandir राम-। रमालामक्षिपन्निजां जलतामिव. दशरथं कैकेय्या वरितं दृष्टान्ये राजानो मानिनो जज्वशुः प्रो चरित्रं चुश्च, अहोऽनया वराक्या कैकेय्या नृपान मुक्त्वाऽज्ञानादेकाकी कार्पटिको वृतः, या भाविद्य क. न्यारत्नमन्येषां बलादास्यते, एवं विमृश्य सर्वे राजानः स्वबलगर्विताः संवर्मयामासुः. तदा कैकेयी ११४ पिता शुनमतिर्दशरथपक्षे वृत्वा सोत्साहं चतुरंगया सेनया सज्जितो युधाय सज्जोऽभूत. दशरथे न कैकेय्य जाति जो प्रिये ! व सारथित्वं कुरु ? यथा एकोऽप्यहमनेकान् द्विषो हन्मि. कैकेय्या प्रोक्तं हे देव! त्वं सङो नव ? अहं सारथित्वं करिष्ये. झयुक्त्वा कैकेयी चतुष्पटिकलाकुशला रश्मिमादाय महारथेऽध्यारुरोह. दशरयोऽपि षटत्रिंश इंमायुधानि सङीकृत्य रथेऽध्यारुरोह, तदायुधानि चैवं, तरवारित्रिशूलनानचकौशलकृपाणचक्रकुं. तसनगंडावखुहापट्टीमुसंडिगदामुशललकुटमुद्गरस्किाशस्त्रीकसार्धचंद्रकरपत्रवाणवष्ट्यसिपत्रकुरप्रप्रमुखीनिंदमालतोमरमनीलांगूलपात्रीपरशुविस्फोटवज्रशक्तिशूलगलसेनप्रभृतीन ज्ञेयानि. तैः संभृतं रथं दशरथोऽध्यारोहत्. कथंतोऽसौ ? धन्वी, निषंगी, सन्नाही सर्वश स्त्रविशारदश्च. एवं कैकेय्य विष्टितरथस्थः शीघवेधी दशरथः शुन्नमतिना राझा परिवृतो युधाय पुढोके, ते हरिवाहनप्रमुखा For Private And Personal Use Only
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy