________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम विष्यति ॥ १ ॥ कालेन पच्यते धान्यं । फलं कालेन पच्यते ॥ वयसा पच्यते देहः । पापी पा । बस पेन पच्यते ॥२॥ इति झात्वा तो देशांतरे जेमतुः.
तश्च विनीषणो दशरथगृहे समागतो मंत्रिणमपृबत, कुत्रास्ति दशरथ इति, मंत्रिणा दर्शि ११३ | तो लेप्यमयो दशरयो ध्वांते स्थितः, क्रोधांधेन विनीषणेन खन हत्वा च पातितः. तद् दृष्ट्वा मं
त्रिनिः कलकलश्चके, नगरेंतःपुरे देशे ग्रामे चाकंदध्वनिरुत्तस्थौ, मंत्रिणो दशरथस्य राझो मृत कार्याणि कृत्वा देशरदार्थ सुगटसंनध्वछा बनूवुः, यतो गूढमत्रा मंत्रिणो नवंति. अय मिथिते. श्वरं जनकनृपं त्वकिंचित्करं झात्वा बित्नीषणः स्वस्थानं गतः. तत्र च रावणाय तत्सर्व निवेद्य तं च स्वस्थं विधाय बिजीषणः सुखमनुजवन्नास्ते. इतश्च तो जनकदशरथौ कार्पटिकवेषवंतावुत्तरापथे व्र मंतौ संमिलितो, तत्र कौतुकमंगले पुरे शुभमते राज्ञः पृथ्वीराझीकुदिजाताया द्रोणमेघसोदरायाः कैकेयीनाम्न्या दुहितुः स्वयंवरमाकर्ण्य तौ तन्मंडपमुपेयतुः. तत्र मंडपे सा कन्या वस्त्रालंकार ऋषि ता सखीपरिवृता च लक्ष्मीरिखान्यागात्. सा कैकेयी स्वयंवरमंझपे सर्वान्नृपान् नमस्कुर्वती सख्या द. त्तहस्ता परितो विलोक्यतिस्म. तब हविाहनप्रमुखान् नृपान् परित्यज्य दशरथं च प्राप्य तत्कंठे व
For Private And Personal Use Only