________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
राम- परंप्रत्युवाच एतेषां त्रयाणां मध्यादेकः शिवंगमी, द्वौ च नरके यास्यतः इति च श्रुतमुपाध्यायेन चरित्र ध्यानवता, ततस्तेन चिंतितं मया पाठितौ हौ यदि नरकं यास्यतस्तदा सृतं पाठनेन, परं परीक्षां करोमि, यत्कौ नरकं यास्यतः कश्च मोद यास्यतीति विमृश्य तेन त्रयः पिष्टमयाः कुकुटाः कृताः, ४३ तेषां त्रयाणां तांश्च दत्वेत्यवोचत. यत्र कोऽपि न पश्यति, तत्रेमे इंतव्याः ततो विजने गत्वा पर्व
तकेन स हतः, तथैव वसुनापि स हतः, नारदेन चिंतितं कुत्र विजने गत्वायं हन्यते ? एते पदिणः पश्यति, देवापि पश्यंति, तर्हि तत्स्थानं नास्ति, यत्र कोऽपि न पश्यति, हुं ज्ञातं गुरु लोक्तं, न दंतव्य एवायमिति ततो नारदेनागत्य स कुर्कुटो गुरोरग्रे मुक्तः, गुरुणोक्तं कथं कुर्कुट न हतः ? नारदेनोक्तं जगवन् ! तत्स्थानं नास्ति यत्र कोऽपि न पश्यतीति ज्ञात्वा मया कुर्कुटो न मारितः, गुरुणा ज्ञातमेष शिवंगमीति वैराग्यात्तेन साधुसमीपे दीक्षा गृहीता, अनिचंद्रेण राज्ञापि सुपुत्राय राज्यं दत्वा दीक्षा गृहीता, तदनु दीरकदंब कोपाध्यायपदे तत्पुत्रः पर्वतकोऽनृत, व्यि चंडराज्ये च तत्पुत्रो वसुनामानृत. हं तु तदनु स्वग्रामे गतः
तव वसुराज्ञे केनचित्स्फटिक शिला दत्ता, तदुपरि मिंहासने उपविशतो राज्ञ इति प्रसि
For Private And Personal Use Only