________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम दिनमपि । किं पुनस्तद्दिनत्रयं ॥ १ ॥ ततः प्रहसितोऽपि व्याजहार, जो मित्र! त्वं स्थिरो नव ? |
यावां निशीथसमये यास्यावः, एवं तेन स कुमारः स्वस्थीकृतः. ततो निशायां तावुनावपि तत्रक न्याविलोकनाय गती, तत्र च वसंततिलकामिश्रकेशीनामसखीन्यां युतामंजनासुंदरीं तो दहशतः, तासां वार्तालापं च शुश्रुवतुर्यथा-धन्यासि या हि प्रापस्त्वं । तं पति पवनंजयं ॥ सखी वसंतति लके-त्युवाचांजनसुंदरीं ॥१॥ हले मुक्त्वा वरं विद्यु-प्रनं चरमविग्रहं ।। को वरः श्लाध्यते ह्यन्यो। मिश्रकेश्यवदत्सखी॥॥ प्रथमा प्रत्युवाचैवं । मुग्धे वेसिन किंचन । विद्युत्पनो हि स्वल्पायुः । स्वामिन्या युज्यते कथं ।। ३॥ द्वितीयापीत्यजाषिष्ट । वयस्ये मंदधीरसि ।। स्तोकमप्यमृतं श्रेयो। जरोऽपि न विषस्य तु ॥४॥
इति तयोरालापं श्रुत्वा क्रुः पवनंजयोऽचिंतयत्, अस्या अंजनसुंदर्या एतप्रियं, तेन चैषा न निषेधयति. ततः पवनजयोऽसिमाकृष्य कोपारुणलोचनो ययोईयोरपि हृदि विद्युत्मनो वर्तते त. योर्मस्तके मिनीति वदन रोषाचचाल. तदा प्रहसितेन पवनंजयं बाहुदंडे धृत्वेत्यनाषि, नो मित्र! सापराधापि स्त्री न हन्यते, ततो निरपराधा अव्यूढा च कथं हन्यते? यदि तुन्यं मा न रोचते त.
For Private And Personal Use Only