________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम. तक्षाफ संजो. तदा प्रह्मादेन माहें प्रति प्रोक्तं, भो मा ! मम सुताय पवनंजयकुमाराय तक चरित्रं सुतामंजनासुंदरी देखि? तबचो माहेंद्रः प्रतिपेदे, प्रहादप्रार्थना तु निमित्तमात्रमेवासीत, यतः स तु पूर्वमेव दातुकाम बासीत. ततस्तयोईयोः पितृन्यां विचार्य लमं प्रतिष्टितं.
इतस्तृतीये दिनेऽनयोः पवनंजयांजनासुंदोर्विवाहः करिष्यते, मानसाख्ये सरोवरे च विवाहः कार्य इत्युक्त्वा तौ यथास्थानं गतो. ततः प्रहर्षितमानसौ तौ माहेंद्रप्रादौ स्वजनैः समं मानससरोवरे निजनिजावासं चक्रतुः. तदा पवनंजयो निजं प्रहसितान्निधानं मित्रप्रत्युवाच, नो मित्र! किं त्वया सा दृष्टास्ति ? यदि चेद् दृष्टा तर्हि ब्रूहि सांजनासुंदरी कीदृशी वर्तते ? तदा हसित्वा प्र. दसितोऽवोचत, सा हि रंनाधिका वर्तते, यतः-वदोजी कठिनी न वाक्यरचना मंदा गति! मति-र्वकं तूयुगलं मनो न जठरं दामं नितंबो न च । नेत्रं चंचलचंचलं न तु वयः कृष्णाः कचा नो गुणा । निम्नं नान्निसरोवरं न जघनं सा स्त्री कथं प्राप्यते ॥१॥ एवंविधां तां रंनाधिकरूपां श्रुत्वा मनसि हर्षितः पवनंजयो मित्र प्रत्यूचे, नो मित्र! अयोहाहावसरो दूरेऽस्ति, तत धावान्यां तत्र गत्वा विलोक्यते, यतः-वल्लभोत्कंचितानां हि । घटिकापि दिनायते ।। मासायते
For Private And Personal Use Only