________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम नो मंत्रिनियमजनासुंदरी कस्य दीयते ? मंत्रिणोक्तं राजन् ! विद्याधरकुमाराणां रूपाणि पते पा चरित्र
लिख्य दयते, यस्य रूपमस्यै रोचते तस्यैवेयं दीयते. ततो मंत्रिणा विद्याधरकुमाराणां रूपाणि पट्टे समालिख्य तस्यै दर्शितानि, परं कुमार्य न कोऽपि रोचते. ततः पुनमैत्रिणोक्तं राजन ही वरी स्तः, एको हिरण्यनाभिराज्ञः पुत्रो यमुनाराझीकुद्दयुद्भवो विद्युत्माननामा कुमारोऽस्ति. द्वितीयश्चादित्यपुराधीशप्रह्लादराः केतुमतीराशीकुट्युद्भवः पवनंजयनामा कुमारोऽस्ति. एतौ दावपि रूपवंतौ कु. लीनावुद्यौवनौ च स्तः, अनयोर्मध्ये यो वरो योग्यो प्रवेत्तस्य दीयतां. पुनहितीयो मंत्री जगाद, राजन्ननयोर्मध्ये यो विद्युत्मजनामा कुमारो मारसन्निनोऽस्ति, सोऽष्टादशवर्षायुर्ज्ञानिना कथितोऽ. स्ति, परं स केवलझानं लब्ध्वा मोदं यास्यति. द्वितीयो यः प्रहादतनयः पवनंजयकुमारः स योग्यश्चिरायुः शूरो साहसिकश्च वरोऽस्ति, अतः पवनंजयस्य दीयतामंजनासुंदरी, अनयोः संयोगश्च का. मरत्योरीश्वरपार्वत्योरिख प्रशस्यो नविष्यति. अत्रांतरे सर्व विद्याधराः स्वस्वसध्या संयुक्ताः स्वस्ववि. मानस्थिता नंदीश्वरदीपं यात्रायै ययुः. तत्र मिलितैः सर्वैरपि विद्याधरैईिपंचाशत्प्रासादेषु पूजा कृ. ता. ततोऽनंतरं चैत्यालयबहिःस्थितानां यथास्थानमासीनानां तेषां विद्याधराणां मध्ये विविधो वा.
For Private And Personal Use Only