________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम लहरी कंदर्पदावानलै-दग्धानामवगाहनाय विधिना पूर्ण सरो निर्मितं ॥ १॥ एवंविधां शतपु. बस्त्रिं बोपरि जातां मातापित्रोरत्यंतवल्लानां तां पुत्रीमुद्यौवनां दृष्ट्वा जनकश्चिंतयति, श्यं पुत्री कस्य दे.
या? नीतिशास्त्रेऽप्युक्तं-वरं वरयते कन्या। माता वित्तं पिता श्रुतं ।। बंधुः स्वाजन्यमिचेच । मि. टान्नमपरे जनाः ॥ १॥ मूर्खनिर्धनदूरस्थ-शूरमोदाभिलाषिणां ॥ त्रिगुणाधिकवर्षाणां । नैव क. न्या प्रदीयते ॥ ॥ अन्यायाप्तधनाढ्यस्य । कन्याऽव्योपजीविनः ।। रोगिणो विकलांगस्य । नैव देया हि कन्यका ॥ ३॥ बधिरक्लीवमूकानां । खजानां जमचेतसां ॥ सहसाघातकर्तृणां । पुंसां दे. या न कन्यकाः ॥ ४॥ कुलशीलवियुक्तानां । हातमद्यपलाशिनां ॥ वैदेशिकस्वगोत्राणां । पुंसां देया न कन्यकाः ॥५॥ कुलजातिवियुक्तानां । पितृमातृवियोगिनां ॥ गहिनीपुत्रयुक्तानां । पुं. सां देया न कन्यकाः ॥ ६ ॥ नित्योपार्जनजीविना-मालस्यवशवर्तिनां । बहुवैरापवादानां । पुं. सां देया न कन्यकाः॥ ७॥ दूरस्थानामविद्यानां । मोदमार्गानुकारिणां । शूराणां निर्धनानां च । न देया कन्यका बुधैः ॥ ७ ॥
ततो माहेंजराद तामुद्यौवनां निजां पुत्री विलोक्य सुबुधिमंत्रिसंमुख विलोक्य कथयतिस्म, !
For Private And Personal use only.