________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
३३१
राम- तत श्रुत्वा शुद्धकांदिणी जानकी विमानमारुरोह, अयोध्यायां चाजगाम ततः सीतायोध्याया व चरित्रं हियाने महेंद्रोदयनानि वने पुष्पक विमानादुत्ततार, तव सर्वैर्विद्याधरैः सा सीता नमस्कृता, लक्ष्मनापि च नमस्कृता ततो लक्ष्मण उवाच हे देवि सीते!" इमां निजामयोध्यां पुरीं निजवेश्म च स्वप्रवेशेन पवित्रीकुरु ? सीताप्यचे प्राप्तशुद्धिः । प्रवेदयामि पुरीमिमां । गृहं च नान्यथात्सा - पवादो जातु शाम्यति ॥ १ ॥ इति सीताप्रतिज्ञातं । प्रोक्तं रामाय जुजा ।। रामोऽप्युपेत्य वैदेही - मित्यूचे न्यायसंयुतं ॥ २ ॥ हे देवि ! हं जाने यत्त्वं शुद्धासि तथापि सर्वलोकसमा मात्मनः शुरु त्वं दिव्यं कुरु ? तदा सीता स्मित्वैवमुवाच हे नाथ ! त्वत्तोऽपरः कश्चिद्दिज्ञो नास्ति यतः कथ्यते स्वामिंस्त्वया किं कृतं ? यादौ दमं विधायाथ दिव्यादिना मत्परीक्षणं कुरुषे. सीतावचनं श्रुत्वा रामोऽप्यूचे हे देवि ! यहं जाने तव कश्विदोषो नास्ति परं लोकोत्पादितदोषस्योत्तारणायेदं मयोच्यते तत् श्रुत्वा सीता रामंप्रति जगाद यथा— जल १ ममि २ र्घटः ३ कोशो
विषं माषाश्च ६ तंमुलाः 9 ।। फालं तुला ५ सुतस्पर्शो १० । दिव्यानां दशकं जगुः ॥ ॥ १ ॥ जगाद जानकी दिव्य-पंचकं स्वीकृतं मया ॥ विशामि वह्नौ ज्वलिते १ । नदयाम्यय
For Private And Personal Use Only.