________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
राम तंमुलान ॥॥ तुलां समधिरोहामि ३ । तप्तकोशं विवाम्यथ । ॥ गृह्णामि जिया फालं ।। किं तुन्यं रोचते वद ॥ ३ ॥
रामेणोक्तं प्रथमममिदिव्यं कुरु ? यथा सर्वे लोकाः सत्यासत्यं पश्यंति. सीतयोक्तमेवं भवतु. अथ रामः खातिका कारापयति, तस्य मानं यथा-इत्युक्त्वाखानयडामो। गर्ता हस्तशतत्रयां । पुरुषहयदनां चा-पूरयच्चंदनेंधनैः ॥१॥ रामेण तन नणिया । पासडा किंकरा खणन वाविं॥ तिन्नेवयहसया । समचनरंसा समो गाढां ॥॥ एवंविधां वापी कृत्वा खदिरांगारैश्च परिपूर्णा विधाय सीता समाहृता, सीतापि स्नानं विधाय वाप्युपकंठे समागता. अत्रांतरेंतरिदस्थः । सिघार्थो नारदोऽप्यथ ॥ लोकः सर्वश्च तुमुलं । निषिध्येदमजापत ॥ १॥ नो नो राघव सीतेयं । निश्च येन सती सती ॥ महासती च माकार्षी-विकल्पमिह जातुचित ॥ ॥ रामोऽप्युवाच हे लोका। मर्यादा कापि नास्ति वः ॥ संकल्प्य दोषं युष्मान्नि-रेवेयं दूषिता पुरा ॥ ३॥ नो नो लोकाः! सीता पूर्व सदोषा कथमासीत् ? सांप्रतं च निर्दोषा कथं जाता? युष्माकं वचने कायर्गला नास्ति, इति लोकान्निवार्य श्रीरामः सीतामृचे हे सीतेऽस्मिन ज्वलितानले प्रवेशं कुरु ? श्युक्ते सीता कृ. ।
For Private And Personal Use Only