SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shn Kailassagarsuri Gyanmandir राम | सीतात्रानीयते तत् श्रुत्वा किंचिद्दिचित्य रामो बनाषे, जो विद्याधरेंडाः ! लोकापवादत्वा ज्ञान की कथमत्रानीयते ? लोकापवादो हि बलवान, हं च जाने यदेषा सीता महासती, मुनिनाप्युक्ता चरित्रं यदेषा सीता महासती, सापि च स्वं निर्मलं वेत्ति, तथापि परलोकापवादो बलवान्, ततः का ३३० मानीयते सीता ? तदा लवकुशाभ्यामुक्तं राजन् सीताया दिव्यं देहि ? दिव्ये कृते हि सा शुघ वाशुदेति निर्णयो भवेत सुवर्णवत्. रामेणोक्तं - प्रत्यक्षं सर्वलोकानां । दिव्यं देवी करोति सा ॥ शुष्या च तया सार्धं । गृहे वासोऽस्तु मे पुनः ॥ १ ॥ ततो रामाशयोच्छाय हनूमद्धिजीपणसुग्रीयेsपि मंत्रिमहामंत्र्याद्या विद्याधराः पुष्पक विमानमारुह्य पुंडरीकपुरे गताः, तत्र सीतां न. त्वा कपीश्वर इत्युचे, हे देवि ! त्वत्कृते रामेण वयं प्रेषिताः स्मः तथा तव कृते इदं पुष्पकविमानमपि प्रेषितमस्ति यतो हे देवि सीते त्वमस्मिन् विमाने उपविश ? यथा त्वां रामोपांते नयामि. सीताऽद्यापि मेऽरण्यत्यागजं दुःखं न शाम्यति, ततो यो दुःखांतरपदं रामसमीपं कथं यामि ? तदा नृयोऽपि कपीश्वरो नत्वा बनावे हे देवि! ते विशुद्धिकृते लवांकुशान्यां तव पुत्रान्यां श्रीरामचंद्रात्रे दिव्यं स्थापितमस्ति यतो हे स्वामिनि ! अस्मिन् विमाने समारुह्य श्रीरामोपांते एदि ? For Private And Personal Use Only.
SR No.020595
Book TitleRam Charitram
Original Sutra AuthorN/A
AuthorDevvijay Gani
PublisherShravak Hiralal Hansraj
Publication Year1915
Total Pages367
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy