________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम योः पादयोः पतित्वा सर्व स्वकुशलवृत्तांतमृचतुः. शत्रुघ्नोऽपि तथैव लवांकुशावालिलिंग. अपरेऽपि
हि भूपालाः । सैन्ययोश्च योरवि ॥ प्रमोदंतेस्म संन्य । विवाहमिलिता व ॥१॥ पुत्रयोर्विक चरित्रं
मं दृष्टा । पित्रा च सह संगमं ॥ हृष्टा सीता विमानेन । पुंडरीकपुरं ययो॥॥ सहदपुत्रला. ३१० भेन । मुदिती रामलक्ष्मणी ।। हृष्टौ च स्वामिहर्षेण । नचराः खेचराश्च ते ॥ ३॥ नामंडलनृपा
ख्यातो। वज्रजंघनृपोऽपि हि ।। ननाम रामसौमित्री । विनीतश्चिरपत्तिवत् ॥ ५ ॥ रामोऽपि वज्र जंघं नृपं बनाये, नो वज्रजंघ! त्वं मम जामंडलसमोऽसि, यतस्त्वया मम पुत्री वर्धिती, मम पत्नी सीता च रक्षिता, अतस्त्वं मम व्रातृतुब्योऽसीत्युक्त्वा पुष्पकारूढः श्रीरामचंद्रः सलक्ष्मणोऽर्धासनोपविष्टान्यां पुत्रान्यां सहितोऽयोध्यां पुरी प्राविशत्, तदोदुग्रीवपाविर्णनिः पौरलोकर्मार्ग प्रेक्ष्यमाणो नागरिकैश्च स्तूयमानोऽसावयोध्यां पुरीमगबत्. ततः स रामो व्रातृपुत्रसहितो विमानाऽत्ततार, न गर्या चोत्सवं कारयामास.
अथ श्रीरामंप्रति बदमणकपीश्वरबिनीषणहनूमदंगदाद्या विद्याधराः संन्य व्यजिझपन हे स्वा. मिन् सीता देवी परदेशस्थिता विरहविधुरा कुमारान्यां रहिता चातिकष्टेन तिष्टति, अतस्तवाझ्या
For Private And Personal Use Only