________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
३२८
राम - ौ रामलक्ष्मणौ ॥ किं शिरिशार्ङ्गिणावेतौ । न चावामिह जारते ॥ ९ ॥ चरित्रं अत्रांतरे नारदर्पिः सिद्धार्थेन सह तत्रागत्य खिन्नं रामलक्ष्मणमेवमवोचत्, जो रामलक्ष्मणौ ! युवयोर्षस्थाने कथं विषादः ? यतः पुत्रात्पराजयो वंशोद्योतनाय कस्य न स्यात् ? सीताकुक्षिसमुत्पन्नौ श्रीरामपुत्रौ लवणांकुशनामानौ युरुव्याजेन युवां दृष्टुमागतौ यत्रेदमनिज्ञानं यच्चकं गोत्रे न प्रभवति यथा जरतमुक्तं चक्रं बाहुबली मुधानृत्तथा लक्ष्मणमुक्तं चक्रमंकुशे मुधान्त एतदेवानिज्ञानं. त्यागात्प्रभृति सीताया । वृत्तांतं नारदोऽखिलं । पुत्रयुकांतमाचख्यौ । विश्वविस्मयदायकं ॥ १ ॥ रामोऽपि विस्मयत्रीमा - खेददर्षसमाकुलः ॥ मुमूर्ब संज्ञां लेने च । संसिक्तचंदनांनसा ॥ २॥ ततो लक्ष्मणेन सहितो रामो हर्षान्वितशरीरो विस्मयस्मेरमानसः साश्रुनयनः पुत्रवात्सव्यपूरितो लवणांकुशयोः समीपं जगाम तदा विनीतौ लवांकुशावपि श्रीराममायांतं दृष्ट्वा रथदवातीर्थ सन्मुखमागत्य रामलक्ष्मणयोः पादेषु पेततुः श्रीरामो लवांकुशावालिंग्य निजोत्संगे च निवेश्य मूर्ध्नि चुंबन शोकस्नेहसमाकुल उच्चै रुरोद ततो लक्ष्मणोऽपि रामोत्संगाल्लवांकुशौ निजोत्स गे निवेश्य शिरसि चुंबन् बाहुभ्यां समालिंग्याश्रुपूर्णदृक् कुशलं पत्र. लवांकुशावपि रामलक्ष्मण
For Private And Personal Use Only