________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम नांतं मृगाः॥ निव्यं पुरुषं त्यजति गणिका व्रष्ट नृपं सेवकाः । सर्वः स्वार्थवशाज्जनोऽभिरमते वास्त्रिं नो कस्य को वल्लनः ॥ १॥ माता नास्ति पिता नास्ति । नास्ति भ्राता सहोदरः॥ अर्थो नैव
धनं नैव । तस्माजाग्रत जाग्रत ॥२॥ कामः क्रोधश्च लोनश्च । देहे तिष्टंति तस्कराः ॥ झानर नापहर्तार-स्तस्माजाग्रत जाग्रत ।। ३॥ याशया बध्यते जंतुः । कर्मणा न तु चिंतया ॥ श्रा युदयं न जानाति । तस्माकाग्रत जाग्रत ॥४॥ श्यादि चिंतयंती महीं ब्रमंती सैकां महाठवीं प्राप, कथं वृतामटवीमित्याह-अनेकोकटवृदमंडितां, महानयंकरां, मनुष्योनितां, श्वापदसहितां. विविधव्यालशार्दूलादिकलितां, कालवेताल क्षेत्रपालपालितां. शाकिनीमाकिनीयोगिनीनोगिनीनो. गजयंकरां, यदरादासगंधर्वविद्याधरखेचरनुचरप्रेतपिशाचव्याकुलां. निवतस्करसरमकासराकुलां, व्या. घसिंहशृगालवृकशूकरादिश्वापदाकुलां, रोडाकारकशिवाफेत्कारडाकिनीडमरुमात्कारां, एवं विधामटवीं प्राप्य सा रोदितिस्म, अहो मे मंदनाग्यत्वं ! अहो मातृपितृणामविचारित्वं! अहो देवनिघृण
वं! अहो संसारासारवं! यदहं पापिना दैवेन निर्दोषापि विझविता, धिग्मे रूपं, धिक्सुकुलत्वं. य. | दहमीदृशे सुकुनेपि देवेने विविता. धन्यास्ते मुनिवरा ये एवंविधं संसारस्वरूपं झात्वा संसा
For Private And Personal Use Only