________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsur Gyanmandir
राम तन्मन्ये रामगृह्योऽसि । मंत्रेऽप्यधिकरोबिन ॥ श्राप्तेन मंत्रिणा मंत्रः । शुभोदकों हि नुजां ॥
॥२॥ तत् श्रुत्वा भृशं कुपितो बिन्नीषण इंद्रजितमेवमुवाच, रे पुत्ररूपेण शत्रो! रे कुलपांशन !
तव पितृवत्त्वमपि कामांध श्व दृश्यसे, रे मुग्ध त्वं किं वेत्सि? एवमिंद्रजितं नित्स्य वातरंपति ३०
स प्राह, हे राजन् ! हे बांधव! अनेन तव पुत्रेण त्वचरित्रेण च त्वं महासंकटे पतिष्यसि. एतह चः श्रुत्वा रावणोऽप्यधिकं जुठो जीषणं खामाकृष्य विभीषणं हंतुमुदस्थात्. विनीषणोऽपि भृकुटी. नीषणः क्रोधारुणलोचन यायसं स्तंनमुत्पाट्य रावणंप्रति योध्धुमुत्तस्थौ. तावत्कुंभकर्णेजिभ्या. मंतरा पतित्वा युधानिषिध्य तौ खं स्वं स्थानं नीती. Qछो रावणश्च विजीषणं लंकातस्तिरस्कार पूर्वकं निष्काशयामास, यथा-अरे निर्याहि मत्पुर्या । वैरिरूपोऽसि त्वं मम || इत्युक्ते रावणेनागा-डामान्यर्ण बिनीषणः ॥ १॥ रदोविद्याधराणां चा-दौहिण्यस्त्रिंशत्कटाः॥ हित्वा लंकाधिपं सद्यो-ऽप्यनुजग्मुर्विनीषणं ।। ॥
यथादौहिणीमानं यथा-एकैकरथा त्र्यश्वा । पंक्तिः पंचपदातिका ॥ सेना सेनामुखं गु. | ब्मो । वाहिनी पृतना चमूः ॥ १॥ अनीकिनी तथैव स्या-दिनाद्यस्त्रिगुणः क्रमात ॥ दशानी )
For Private And Personal Use Only