________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
३०
राम- रणेन चात्मीयं कुलं लज्जितं. अथ निजनार्या समानेतुं काकुस्थः समायातः, अस्येदमेव चाति
छ, यदेतस्मै रामचंद्राय सीतासमर्पणं कुरु ? यदि न दास्यसि तथाप्यसौ रामो निजपत्नी सीतां बलात्कारेणापि स्वयमेव हरिष्यति, सीतया सह तव राज्यं कुलं चापि हरिष्यति, पुनर्बिजीपणो ब. नाये हे बांधव ! रामलक्ष्मणौ तु दूरे आस्तां, तस्यैकेन सेवकेन पत्तिमात्रेण हनुमतेति कृतं, य. था-लंका दग्धा वनं नगं । रादासाः प्रलयं गताः ॥ यत्कृतं रामदूतेन । स रामः किं करिष्यति ॥१॥ इंद्रश्रियोऽधिका श्रीस्ते । तां सीताकारणेन मा ॥ परिहानिवेदेव-मुचयतष्टता तव ॥ ॥॥ अथेंजिदेवमुवाच हे विनीपण! त्वयाजन्मनीरुणा तातस्य कुलं दृषितं, अतस्त्वं तातस्य सोदरो नासि, इंद्रस्यापि विजेतारं सर्वसंपन्नेतारमेवंविधं मत्तातमजानन् रे मूर्ख वं मुमूर्षसि ? पुरा प्यनृतजाषिणा त्वया मत्तातश्नलितः, यथायोध्यां गत्वा प्रत्यागत्योक्तं मया दशस्थो हत शति, परं न कोऽपि हतः, पश्चादागत्य मत्तातपुरतश्चोक्तं मया दावपि हतो. एवममत्यं जल्पन किं वं नल. ऊसे, यथा
श्हायातं दाशरथिं । ताताददितुमिबसि ॥ दर्शयन् जयमुत्पाद्य । नृचरेभ्योऽपि नित्रप ॥शा
For Private And Personal Use Only