________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sun Kailassagarsur Gyanmandir
राम
ततो विसृष्टो दूतो गतो रावणं नत्वेत्युचे, चो रावणराजेंद्र ! वाली तवाझा न मन्यते, किंव। हुक्तेन? तत् श्रुत्वा रावणः क्रोधोधुरस्कंधः ससैन्यः पुष्पक विमानारूढो युघाय किष्किंधां ययौ. य. तः-पुष्पैरपि न योधव्यं । किं पुनर्निशितैः शरैः॥ युछे विजयसंदेहः । प्रधानपुरुषदायः ॥१॥ सन्नह्य वालिराजोऽपि । राजमानो तुजोजसा ॥ तमभ्यगाहोष्मतां हि । प्रियो युघातिथिः खलु ।। ॥२॥ ततः प्रववृते युछ-मुजयोरपि सैन्ययोः ।। गंडशैतागंडशैलि । फुमामि गदागदि ।।३।। तवाचूर्यंत शतशो । भ्रष्टपर्वतवद्रयाः ॥ मृत्पिमवदनियंत । महांतोऽपि मतंगजाः ॥ ४ ॥ कुष्मांड वदत्रुटयंत । स्थाने स्थाने तुरंगमाः॥ चंचापुरुषवदुनुमा-वपात्यंत च पत्तयः ॥ ५ ॥ एवं प्राणि संहारं प्रेक्ष्य वालिवानरो दशास्यंप्रत्यूचे, नो रावण! जवतः प्राणिवधः कर्तुं न युज्यते, तर्हि किं पुनः पंचेंद्रियवधः! त्वं श्रावको विवेकी दोष्मान् जनदयं कुर्वन् किं न लज्जसे? एवं वालिना संबोधितो रावणो दयावान युधकुशलो इंयुद्धं मेने. ततस्तो डावप्यन्योन्यं इंयुछन युयुधाते शस्त्राशस्त्रैर्मत्रामंत्रैर्बाणाबाणैश्च.
एवं चिरं युध्वा रावणश्चंद्रहासखर कृष्ट्वा वालिनप्रति हंतुं धावितः, तेन खफेन शोनितो रा.
For Private And Personal Use Only