________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
३२
राम-) व एकशृंगो गिरिखि, एकदंतो गज इव दृश्यते एवमापतंतं रावणमवलोक्य कुपितो वाली चिं चरित्रं तयति, किमेनं चंद्रहाससहितं पाताले दिपामीति विचिंत्य तं करे धृत्वा वामकदाकोटरे च दि दवा वालिराट् चतुःसमुद्रं बज्राम, प्रांत्वा च सचंद्रहासं रावणंप्रति स बजाषे, जो रावण! किं तव काचिचत्तिरस्ति ? रावणेनोक्तं मुंच मुंच गतशक्तिं मां, ततः कृपाळुना वाखिना रावणो मुक्त नक्तं च - वीतरागं सर्वविद -माप्तं त्रैलोक्यपूजितं । विनातं न मे कश्चि - न्नमस्योऽस्ति कदाचन ॥ ॥ १ ॥ थवं मया मुक्तः तव पूर्वजोपकारं स्मृत्वा मया तुभ्यं राज्यं दत्तं त्वं सुखेन राज्यं तुंदेव? पदं परिव्रज्यामादास्ये, अन्यथा मयि राज्यं कुर्वाणे त्वयि राज्यं कुतो जवेत् ? किष्किंधायां च तव सेवकः सुग्रीवो भवतु एवं कथयित्वा रावणाज्ञया सुग्रीवं किष्किंधाराज्ये संस्थाप्य वालिरा
स्वयं गगनचंद्रर्षिपादमूले व्रतमग्रदीत्, संयमं च लात्वैकादशांगों पठित्वा विविधानिग्रहपरः स तपस्तेपे कदाचित्स प्रतिमाधरः, कदाचिध्यानवान्, कदाचित्कायोत्सर्गस्थः, कदाचिद्योगासनस्थः, कदाचिन्मौनपरः, कदाचिद्वैयावृत्तिकरः कदाचिदेशनासक्तः, कदाचिमुरुभक्तश्च. एवं स विहरति पथ कदाचित् सोऽष्टापदे गत्वा मासदपणं विधाय पारणकं करोतिस्म, पुनः कायोत्सर्गेण मानद
For Private And Personal Use Only.