________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | पणं कृत्वाचाम्लेन पारणकं करोति, एवं च कुर्वाणस्य तस्यानेका अणिमालघिमादयो लब्धय न । त्पन्नाः. एवं स वालिमुनिर्बहवर्षाणि यावत्तपस्तेपे.
श्तश्च सुग्रीवरामपि श्रीप्रनां स्वपुत्री दशमौलये दत्वा तस्य सेवकीय वालिपुत्रं चंरश्मि यौवराज्यपदे कृत्वा सुखेन राज्यं करोतिस्म. अथ श्रीप्रनां परिणीय रावणोऽपि खंकायां गतः, त. त्रापि तेनान्येषां विद्याधराणां बह्वयः कन्यका नपये मिरे. अथैकस्मिन दिने रावणोनित्यालोकपुरे नित्यालोकविद्याधरेशितुः कन्यकां रत्नावलीनाम्नीमुद्दोढं यातिस्म. अष्टापदोपरि गतस्तस्य पुष्पकं नाम विमानं स्खलितं सद्यो वन सैन्यमिव, पर्वते नदीपूरमिव, बालानस्तंभे च गज श्व. तद् दृ. ष्ट्वा रावणकोप, तत्कणमेव स विमानं मुक्त्वाधोऽवततार, ततोऽष्टापदे कायोत्सर्गस्थं वालिमुनि दृष्ट्वा स चिंतयति, अहो! एष दुराचारो मुनिवेषेणाद्यापि कषायं न मुंचति, अने नैव मे विमानं स्खलितं, तफलं तस्य दर्शयिष्यामीति विचिंत्य स तंप्रत्युवाच, जो वेषविमंबकवालिन नूनं तवाद्य पापं प्रकटीतमस्ति, येन त्वया मम विमानं स्खलितं, अद्याहं त्वां गिरिसहितं समुझे क्षेप्यामि. अहो! तेन क्रोधांधेन रावणेन साधुहत्यातीर्थनंगाद्यपि न चिंतितं, अतो धिक्क्रोधं, यतः-क्रो.
For Private And Personal Use Only