________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
राम धो मूलमनर्थानां । क्रोधः संसारवर्धनः ॥ धर्मदायंकरः क्रोध-स्तस्मात्को विवर्जयेत् ॥ १॥ सं. चस्त्रिं तापं तनुते निनत्ति विनयं सौहार्दमाबादय-त्युदेगं जनयत्यवद्यवचनं सूते विधत्ते कलिं॥ की.
ति कृतति दुर्मतिं वितरति व्याहंति पुण्योदयं । दत्ते यः कुगतिं स हातुमुचितो रोषः सदोषः सतां ॥२॥ ततः क्रोधांधः स रावणोऽष्टापदं विदार्य तदधः प्रविश्य विद्यासहस्रं स्मृत्वाष्टापदं तडित्तमि ति कुर्वाणं वाहुन्यामुद्दधार.
अथाष्टापदं कंपमानं दृष्ट्वा वालिमुनिरवधिज्ञानेन तत्कारणं ज्ञात्वा कायोत्सर्ग च पारयित्वा सावधानोऽनेकलब्धिनिधानः प्राणिरक्षणपरो जरतेश्वरवास्तिजिनचैत्यरदास्मरणतत्परो रागद्देषं वि नैव केवलं रावणशिदानिमित्तं तीर्थरदार्थ च निजवामपादांगुष्टेनाष्टापदमूर्यानं किंचिदपीडयत्. ते न संकुचितो रावणो मुखेन रुधिरं वमन्नरावीत्, तदादितो लोके तस्य रावण इति नाम जातं. ततः कृपापरेण मुनिना मुक्तो रावणोऽनुतापवान् वालिन नत्वा रचितांजलिरुषाच, घो साधो! कृपा परेण त्वया ममापराधः दंतव्यः, मयाऽझानिना नववक्तिर्न ज्ञाता. हे प्रमो त्वमेव मे प्राणदाता सीत्युक्त्वा तं मुनिं त्रिःप्रदक्षिणीकृत्य दशास्यः स्तौतिस्म-अहो ते निकिन कोहो। अहो मा ।
For Private And Personal Use Only