________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३०
राम- न् समये चंद्रोदरो मृतः, अनुराधा च तत्र सुतमसूत, तस्य च विराध इति नाम दत्तं स च विराचरित्रं धो यौवनं प्राप्तो मदोत्कटं विद्याद्यलंकृतं खरदूषणे च वैरं कुर्वाणं वालिनरेश्वरं सिषेवे कस्मिन् दिने रावणो दूतमनुशिष्य किष्किंधापतिं वालिनंप्रति प्रेषयामास, सोऽपि दूतो गत्वा वालिनं व्यजिज्ञपत्, हे राजन्नदं रावणस्य दूतोऽस्मि, रावणो मन्मुखेनेति वक्ति, यदस्माकं पूर्वजः कीर्तिधव लस्तेन तव पूर्वजः श्रीकंठो वैरिभयाद्रदितः, तयोः प्रीतिरनृत, प्रीत्या च वानरद्दीपे स स्थापितः, तदादित प्रावयोः परिवारे परस्परं भूयसी प्रीतिश्चलिता, मम पूर्वजेन त्वत्पूर्वजो राज्ये स्थापितः, यतस्त्वं मम सेवको मम सेवां कुरु ? यथावयोः प्राग्वत्स्नेहो वर्धते, प्रावन्मम सेवां कुर्वतस्तव राज्यं च वृद्धिं यास्यति, तत् श्रुत्वा वालिना प्रोक्तं जो दूत ! न जानाम्यहं यदावयो राक्षसवानरयोः दीनवत्संबंधोऽस्ति, परमहं तु देवगुरुं विनान्यस्य कस्यापि सेवां न जानामि यतः - देवं सर्व इमतं । साधुं च सुगुरुं विना ॥ सेव्यमानं न जानामि । मोहः कः स्वामिनस्तव ॥ १ ॥ ततो दृतेनोक्तं जो राजेंद्र क्रमागतं स्नेहं त्वं मा खम्य ? दशमौलेर्विप्रियं कुर्वतस्तव सौख्यं न भविष्यति. वालिनोक्तं तव स्वामी दर्पोत्कटो वर्तते, तस्य दर्पमहं हरिष्यामि .
For Private And Personal Use Only