________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsuri Gyanmandir
राम | वैधरूपमकार्य स माकार्षीदिति मम मनसि चिंता वर्तते, यतस्त्वमुत्तिष्ट यथावां डुतं वांतिके ग चरित्रं बावः इत्युक्त्वा जानकीमात्म -- विमानमधिरोप्य च ॥ लवणांकुशयोः स्कंधा - वारे भामंडलो य यौ ॥ १ ॥ तौ नमश्चक्रतुः सीतां । कुमारौ लवणांकुशौ ॥ मातुलोऽयमिति सीता - ख्यातं नामं ३५५ | डलं तथा ॥ २ ॥ स तौ शिरसि चुंबित्वा । स्वोत्संगमधिरोप्य च ॥ दर्परोमांचितवपु - रित्यूचे ग दादरं || ३ || हे नागिनेयौ ! युवयोर्माता पूर्व वीरपत्न्यासीत, सांप्रतं युवान्यां पुत्रान्यां वीरसू जता. किंच यामिनीपतिनिर्मला युवां यद्यपि वीरौ वीरपुत्रौ च वर्तेथे तथापि पितृपितृव्याभ्यां सह रणं मा कृषीथां, यतो ययोः पुरो विश्वकंटकोऽपि रावणः संग्रामे न स्थितस्तयोः पुरतः कौ युवां ? केन्ये देवा दानवावा ? बहु किं कथ्यते ? स कोऽपि नास्त्यस्मिन् जरते यो रामलक्ष्मणौ प्रति योधुं समर्थो नवति.
एवं नामंमलेन स्नेहवशादार्यमाणावपि तावूचतुर्यथा - तावूचतुर्मातुलं तं । स्नेहजीरुतयान या ॥ वत्स्वखाप्यनया ह्येव -- मूचेऽथो कातरं वचः ॥ १ ॥ एवं तयोब्रुवाणयोरेव तत्सैन्यानां रामसैनिकैः समं युद्धं प्रावर्तन इतस्तौ कुमारावपि युकायोत्तस्थितौ रामलक्ष्मणावपि वानरराक्षससैन्य
For Private And Personal Use Only