________________
Shn Mahavir Jain Aradhana Kendra
www.kobatirh.org
Acharya Shn Kailassagarsuri Gyanmandir
राम सहितौ लवांकुशान्यां समं युयुधाते, सुग्रीवाद्या ननश्चराश्च युध्यमानं तं नामंडलं ददृशुः, ततःसु. चस्त्रिं
ग्रीवाद्यः पृष्टो भामंडलो यथेमौ लवांकुशौ कस्य पुत्रौ यो रामलक्ष्मणान्यां साध संग्रामं कुर्वाते?
नामंडलेन यथास्थिते प्रोक्ते हर्षितः सुग्रीवः सीतासमीपे गत्वा तां च नमस्कृत्य पृथिव्यां न्यषदत. ३२५
श्तश्च तो लवांकुशौ दोष्मंतौ रामसैन्यं दुऽवतुः, यत्र यत्र तो सिंहसमपराक्रमौ बेमतुस्तत्र तत्र त. योः पुरतोऽन्यः कोऽपि स्थातुं न शक्नोति. एवं संग्रामे ब्रममाणौ तौ न केनापि स्खलितो, तदा रामसौमित्री पुरतः समागतो, तौ च प्रेक्ष्य परस्परमेवमूचतुर्यदावयोर्विहिषावेतौ कुमारौ कस्य पुत्र कौ? तदा श्रीराम लक्ष्मणोऽवोचत् , जो जातरेतयोः कुलादिकं न ज्ञायते, तदैव लक्ष्मणंप्रत्यं कुशो. वोचो लदमण! रावणेन तव रणश्रका नापूर्यत, परमेषोऽहं तव रणेबां पूरयिष्यामि, त्वमपि च स्वरोबां पूरयिष्यसि.
इत्युक्ते रामसौमित्री। दौ च तो लवणांकुशौ ॥ श्रास्फालयामासतुः खं । स्वं धनुर्ध्वनिनी. षणं ॥१॥ रामस्यंदनसारथिः कृतांतवदनोऽनवत, लवस्य रथसारथिर्वव्रजंघः, एवं खदमणस्य वि. | राधो विद्याधरः, अंकुशस्य च पृथुराजा सारथिरनवत. एवमन्योन्यं महारणमन्नवत्, परं न केनापि
For Private And Personal Use Only