________________
Sho Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
राम- दत, हे रावण! अहं बहरूपिणी विद्या तव सिकास्मि, यत्किंचिद्रोचते तद्याचस्व ? त्वया ध्यानेनाह चरित्रं
वशीकृतास्मि, ब्रूहि किं करोमि? विश्वमपि ते वशवर्तिनं करोमि, तर्हि कियन्मात्रावेतौ राघवौ ?
रावणः प्रत्युवाच । सर्व निष्पद्यते त्वया ।। स्मृतागर्मया काले । स्वस्थाने गब संप्रति ॥१॥ २७१
तहिसृष्टा तिरोऽधत्त । सा विद्या तेऽपि वानराः ॥ स्कंधावारं निजं जग्मु-रुप्युत्य पवमानवत ॥ ॥२॥ मंदोदर्यगदोदंतं । शुश्राव च दशाननः ।। चक्रे च सद्योऽहंकार-गर्न हुंकारमुच्चकैः ॥३॥ ततो रावणः स्नानं कृत्वा पुनर्जिनपूजां विधाय दानं दत्वा पश्चाच जुक्त्वा देवरमणोद्याने समागात्. तत्र च सीतांप्रत्युवाच हे सीते! मया बहुरूपिणी विद्या साधिता. सा च प्रत्यदीनतास्ति, अथाहं त्वत्पतिदेवरौ हत्वा त्वां बलात्कारेणापि सेविष्ये, अतस्त्वं प्रसन्ना नव? यथा मम नियमनंगो न जवति, तहचनं श्रुत्वा जनकात्मजा मूर्विता निःपपात, राक्षसीनिः परिचारिता कथंचिलब्धचेतना भृशं विलप्यानिग्रहं जग्राह, यथा-मृत्युश्चेद्रामसौमित्र्यो-स्तदा त्वनशनं मम ।। यथा यांति मम प्राणा । धर्मध्यानसमाकुलाः ॥ १॥ तत् श्रुत्वा रावणो दध्यो । रामस्नेहो निसर्गजः॥ अस्यास्त दस्यां मे रागः । स्थले कमलरोपणं ॥२॥
For Private And Personal Use Only