________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shn Kailassagarsuri Gyanmandir
चरित्रं
२५०
राम-| यथा हे स्वामिन्! रावणनरेंद्रो बहुरूपिणीं विद्यां साधयति सुग्रीवेण चागत्य रामचंद्राय निवेदितं हे स्वामिन श्रीरामचंद्र ! रावणः श्रीशांतिनाथ चैत्ये गत्वा बहुरूपिणीं विद्यां साधयति ततो यावत्सा विद्या साधिता न जवति तावदसौ साध्यो वर्तते, साधनानंतरं चासाध्यो भविष्यति, ततो ध्यानस्थ एव रावणो यदि गृह्यते तदा वरं, श्रीरामचंद्रेणोक्तं जो सुग्रीव ! ध्यानस्थः शांतः शस्त्रादिरहितश्च श्रीशांतिनाथ प्रासादे स्थित बलेन यद्गृह्यते तन्न पुरुषधर्मोचितं न चास्मत्कुलोचितं यद्भाव्यं तद्भ विष्यति इति रामवचः श्रुत्वा । छन्ना एवांगदादयः । विद्यानंशाय लंकेशं । शांतिचैत्यस्थितं ययुः ॥ १ ॥ विदधुर्विविधांस्तत्रो - पसर्गास्ते निरर्गलाः ॥ मनागपि न तु ध्याना - दचालीदशकंधरः ॥ २ ॥ अथांगदो जगावेवं । रामझोतेन किं त्वया । इदं पाखंडमाख्ध - मप्राप्तशरणेन गोः ॥ || ३ || त्वया परोक्षे मर्तुर्हता जार्या महासती || मंदोदरीं तु ते पत्नीं । पश्यतोऽपि हराम्यहं ॥ ४ ॥ इत्युक्त्वा महाक्रोधारुणलोचनोंगदोऽनायामिव रुदंती करुणस्वरं विलपतीं च तां मंदोदरीं केशे धृत्वाचकर्ष, परं रावणो ध्यानसंलीनस्तां न प्रेक्षांचक्रे .
तस्मिन् समये सा बहुरूपिणी विद्या ननःस्थलं द्योतयंत्यंवरादवततार. रावणाग्रे चागत्यैवमव
For Private And Personal Use Only.